________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८० ॥
।। १८१ ॥
॥ १८२ ॥
॥१८३॥
।। १८४ ॥
॥१८५ ॥
जाम्बीरोऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ । बीजपूरे पूरक: स्यात् सुपूरकश्च केसरी केसराम्लोऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् । मातुलुङ्गोऽपि, ग्रन्थिले करीर-ककरौ समौ करर एरण्डे मण्ड आरण्डः स्यादमण्डवत् । उरुबूकश्चोरुबुको व्यडम्बक-व्यडम्बनौ कपिकच्छ्वां तु कण्डूरा कण्डुराण्डाध्यवेः परा । शूकशिम्बा शूकशिम्बी विजयायां तु मातुली मातुलानी भृङ्गी भङ्गा धूर्ते धुस्तूर-धूस्तुरौ । धूस्तूर-धुस्तुरौ धुस्तुर्धर्तृरो धुत्तुरो खौ अर्कोऽर्कपर्णो वसुको वसुरा स्फोटयान्विता । आस्फोताऽथ दधिफले कपिच्छ: स्यात्कपिच्छवत् लाङ्गली नन्तो ड्यन्तो नालिकेरी नालिकेरवत् । नालिकेलो नालीकेरो नालिकेरिश्च पर्णकः चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः । पीतनकोऽम्नातकश्चाम्रातक: ककचच्छदे केतक: केतकी कोविदारे कुद्दालवत् स्मृतः । कुदारो, गजप्रियायां शल्लकी सल्लकीति च सिल्लकी ह्लादिनी ह्लादा तनिर्यासे तु कुन्दुरुः। युकारः, कुन्दः पालक्यां पालकीति च वंशके त्वचिसारः त्वक्सारोऽपि शिंशपाऽगरुशिशपा। अगरुवंशलोचना भवेद् वांशीव वंशजा तुकाक्षीरी त्वक्षीरी च त्वक्षीरं रोचना च गोः । गोपित्तरोचना, पूगे गूवाकः स्याद् गुवाकवत्
॥ १८६ ॥
॥ १८७॥
॥ १८८॥
॥ १८९॥
॥१९०॥
॥ १९१ ॥
२33
For Private And Personal Use Only