SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १६८॥ ॥ १६९॥ ॥१७० ।। ॥ १७१ ।। ॥ १७२ ॥ ॥ १७३ ॥ बीजके त्वासनः प्रोक्ताऽसनोऽशनवदाशनः । पाटला पाटलि: स्त्रीन्रोर्बहुत्वके भवेद् भुजः भू| गुर्ज: कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिज्जलोऽपि च निचुलो निचुरो धात्र्यापामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुन्नको नद्वयाप्तो बिभीतक-बिभेदको अक्षभया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतत्फलत्रय्यां त्रिफली त्रिफला फलम् तृफला, गन्धवृक्षे तु वरणो वरुणस्तथा । भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता माधवीलता माधव्यथोड्रपुष्पे जपा जवा। मालत्यां तु जातिर्जाती सुमनाऽऽबन्त-सन्तगा विचकिले मल्लिका च मल्लि: स्याच्छतभीरुका। शीतभीरुर्वनजेऽस्मिन्नास्फोता स्फोटया समम् शिवमल्ल्यां बक-बुको वसूको वसुको वसुः । वृक्षरुहायां तु वन्दा वन्दाका च जयन्त्यपि जीवन्ती सुषिणे करमर्द: स्यात् करमन्दवत् । कृष्णपाकफलः कृष्णपाक: कृष्णफलात् पर: पाक: पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गौ फलिनीयुक्ता फला जम्बीरपादपे ॥ १७४ ।। ॥ १७५ ॥ ॥ १७६ ॥ ॥ १७७॥ ॥ १७८ ॥ ॥ १७९ ॥ ૨૩૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy