________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६८॥
॥ १६९॥
॥१७० ।।
॥ १७१ ।।
॥ १७२ ॥
॥ १७३ ॥
बीजके त्वासनः प्रोक्ताऽसनोऽशनवदाशनः । पाटला पाटलि: स्त्रीन्रोर्बहुत्वके भवेद् भुजः भू| गुर्ज: कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिज्जलोऽपि च निचुलो निचुरो धात्र्यापामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुन्नको नद्वयाप्तो बिभीतक-बिभेदको अक्षभया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतत्फलत्रय्यां त्रिफली त्रिफला फलम् तृफला, गन्धवृक्षे तु वरणो वरुणस्तथा । भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता माधवीलता माधव्यथोड्रपुष्पे जपा जवा। मालत्यां तु जातिर्जाती सुमनाऽऽबन्त-सन्तगा विचकिले मल्लिका च मल्लि: स्याच्छतभीरुका। शीतभीरुर्वनजेऽस्मिन्नास्फोता स्फोटया समम् शिवमल्ल्यां बक-बुको वसूको वसुको वसुः । वृक्षरुहायां तु वन्दा वन्दाका च जयन्त्यपि जीवन्ती सुषिणे करमर्द: स्यात् करमन्दवत् । कृष्णपाकफलः कृष्णपाक: कृष्णफलात् पर: पाक: पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गौ फलिनीयुक्ता फला जम्बीरपादपे
॥ १७४ ।।
॥ १७५ ॥
॥ १७६ ॥
॥ १७७॥
॥ १७८ ॥
॥ १७९ ॥
૨૩૨
For Private And Personal Use Only