________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३॥
॥४॥
॥ ६॥
॥
७॥
ववहारे पुण भणिया पक्खियसद्देण चउदसी चेव । आवस्सयम्मि पक्खियदिणम्मि पुण पविखपडिक्कमणं भणिया निसीहमाइअ पक्खियदिवसम्मि सुद्धिपडिवत्ति । एवं चउद्दसीए पंचाणुट्ठाणभणणंति जं पुण लोए रूढं कत्थ वि पण्णरसितिहि पडिक्कमणं । चउमासगपडिक्कमणं छद्रुतवेण सुए भणियं । तं च किल पुण्णिमाए तस्साणुसारेणं पक्खपडिक्कमणं । मुत्तु तवाइविसेसं पडिवण्णा सरिसभावाओ सुअनाणपंचमी य अट्ठमी चउद्दसी उ चउमासं । संवच्छरियं पव्वा साहूण सया इमे पंच एयं महानिसीहे भणियं पव्वेसु तिसु य उववासो। चउमासे पुण छटुं तह अट्ठमो पज्जुसवणम्मि सुअनाणपंचमीए सूयपुआ सा य बोहिलामा य । कम्मक्खय?मट्ठमी उववासो चउद्दसीए पुणो निस्सेससिद्धिलाभो चउम्मासगपज्जुसवणपव्वेसु। उतारकरणाइफलो तवो विसेसो जओ भणियं उत्तरकरणं एगग्गया य आलोयचेइवंदणया । मंगलधम्मकहा वि य पव्वेसु तवो गुणा हुंति सुयनाणपंचमीए उववासो नाणपूअणं दुण्णि । उववास अट्ठमीए चेइयजइवंदणा तिण्णि एए चउद्दसीए तिण्णि तहाऽऽलोअणा पडिक्कमणं । चउमासगवच्छरिएसु पंच एए अणुट्ठाणा
॥
८
॥
॥१०॥
॥ ११ ॥
॥१२॥
।। १३ ॥
- ૧૫
For Private And Personal Use Only