________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
ज्यौतिष्करण्ड-प्रमुखाद्यनेक-ग्रन्थेषु सत्पाक्षिकपर्व मुक्तं । लोकप्रकाशेऽपि तथैव जंबू-द्वीपाद्युपाङ्गेष्वपि भावनीयम् ॥ १२ ।। अनादिकालादारभ्य, पूर्णिमायां न पाक्षिकं । अतोऽर्हद्वदनाधारसारैः कार्या चतुर्दशी कदाग्रहग्रहग्रस्तै, न पुनः पूर्णिमादिषु । विधेयं पाक्षिकं पर्व, चतुर्दश्यां हि तु बुधैः
॥१४॥ निस्सीमधीमज्जनवर्णनीये, तपोगणे दिप्रतरप्रतापाः सूरीश्वरा श्रीविजयप्रभाह्वा, जयन्ति सुद्धर्मधुराधुरीणाः जगतिविदितकीर्तिश्चन्द्रवच्चारुमूर्तिविदलितदुरितार्तिस्साधितार्थप्रपूर्तिः । विनयविमलनामा पण्डिता शीतधामा, जयति मुनिललामा विस्फुरद् ध्यानधामा
|॥ १६ ॥ शिष्यस्तदीय:कविराजिमुख्यो, जागति धीराद्विमलाभिधानः । निशम्य यवृत्तसुकीर्तिमुग्रामूद्धृतरोमाऽभवदत्र को न? |॥ १७ ॥ समभदिहसार: पाक्षिकोयं विचारो, नयविमलसुनामस्तस्य शिष्योऽभिरामः । गजनयनमुनीन्द्राः संमित्ते चारु वर्षे मधुविशददशम्यां सद्गुरोर्दर्शितायाम्
॥१८॥
॥पाक्षिक गाथा विचार ॥ पंचाणुट्ठाणमयं पक्खियपव्वं जिणेहिं पण्णतं । ताइं चउद्दसीए आया दीसंति नण्णत्थ अट्ठमीचउद्दसीसु उववासो साहुणो सुए भणिओ। आवस्सयचुण्णीए चेइयजइवंदणा भणिया
૧૪
For Private And Personal Use Only