________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥२॥
॥ ३॥
॥४
॥
पू.मु.श्रीनयविमलगणिकृतः
॥ पाक्षिकपर्वसारविचारः ॥ प्रणम्य पार्श्वनाथस्य, पादपद्ममभीष्टदं । वक्ष्येऽक्षराणि स्पष्टानि, भूतेष्टाया यथा श्रुतं प्रकाशितं यथा पूर्व, भव्याने भद्रबाहुना । तथाऽहं प्रगटीचक्रे, जनानां हितकाम्यया
चैत्यप्रपाटी १ साधूनां, वन्दनं २ पौषधस्तथा । प्रतिकान्त्यु ४ पवस्त्रं ५ च, पञ्चकृत्यानि पाक्षिके पृथक् पृथग् ययैतेषां, वर्णा ग्रन्थेषु वर्णिताः । अङ्गोपाङ्गादिसद्वृत्ति, चूणिनिर्णीतवस्तुषु तथा सूत्रकृदङ्गेपि, पञ्चमाङ्गे तथा पुनः । ज्ञाताधर्मकथाङ्गे च, सप्तैकादशमेऽपि च गुम्फिता राजप्रश्नीयो,-पाङ्गदिषु सविस्तरं । व्याख्याता वृत्तिकारेण, वर्णाः पाक्षिकपर्वणः तथावश्यकचूर्णी च, श्राद्धोदायिनभूपतेः । श्री कल्पसूत्रवृत्तौ च, नागकेतुकथानके श्री शत्रुञ्जयमाहात्म्ये, श्री धनेश्वरसूरिणा । अनादिसिद्धं व्याख्यातं, पर्वपाक्षिकमुत्तमं चरित्रे समरादित्या, भिधाने हरिभद्रके। उक्तं चतुर्दशीपर्वं, न तु तत्पूर्णिमादिकं तथा श्राद्धप्रतिक्रमणा-वचूर्णौ वर्णिता स्फूटं । महानिशीथसूत्रे च, निशीथेऽपि तथोदितं निशीथभाष्ये व्यवहारपीट, चूर्णौ तथा पाक्षिकसूत्रवृत्तौ । तत्त्वार्थवृत्तावुपदेशवृत्तौ, पञ्चाशके सम्मिति शास्त्रवृत्तौ
॥
७
॥
॥ ८॥
|॥ ९
॥
॥ १० ॥
॥११ ।।
१३
For Private And Personal Use Only