________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८५॥
॥ २८६ ॥
॥ २८७॥
॥ २८८॥
।। २८९ ॥
।। २९० ॥
प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति । अभ्यमित्र्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जस्वलः । ऊर्जस्वप्यूर्जस्वांश्च जिष्णौ जेता च जैत्रवत् जित्वरो, वैतालिके तु सौखशायनिको मतः । सौख्यशय्यिकश्चाकिके घाण्टिको घाटिकोऽपि च मागधो मगधो मते वैश्यात् क्षत्र्यां भवेऽपि च । छन्दोजातावुष्णिहोष्णिग् बले शुष्मं तु शुष्मणा ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः । सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः संयतं राटी रालिर्ना समिति: समितः समित् । समः स्फोट-स्फेट-फेटा: प्रध्मश्च प्रधनं तथा समुदायः समुदयः सांपरायकमित्यपि । सांपरायः संपरायकमग्रगमने मतम् नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि । अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् । द्रववद् विद्रवो, भग्ने पराजित-जितौ समौ भूतः परापर्यभितो, गुप्तौ तु चार-चारको । बन्यां ग्रहश्च ग्रहक: प्रोपतो ग्रह इष्यते संन्यासिके तापस: स्यात् तपस्व्यपि च सूरतः । सूरथोऽपि च दाने द्वौ शान्त-श्रान्तौ जितेन्द्रिये शुद्धकर्माऽवापाद् दानं महादाने प्रवारणम् । वरणं, विप्रे ब्रह्मा स्याद् ब्रहाणो जाति-जन्म-जा:
|| २९१॥
॥ २९२ ।।
॥ २९३ ॥
॥ २९४॥
॥ २९५ ॥
॥ २९६ ॥
૨૧૨
For Private And Personal Use Only