________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६१ ।।
।। २६२॥
|| २६३ ॥
॥ २६४॥
॥ २६५ ॥
॥ २६६ ॥
अक्षाग्रकीले त्वण्यानी अस्नि-सीम्नोरपि स्मृतौ । पिण्डिकायां नाभि भी, कूबरं स्याद् युगन्धरे कुबरं चाध:स्थदारावनुकर्षा नरि नान्तगः। अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धू(राऽपि च यानमुखेऽथ दोलायां प्रेङ्कः प्रेक्षा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके याने तु वह्यं वाह्यं च वहनं वाहनं तथा। सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह सव्येत: ष्टृष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्च, भटे योद्धा सयोधकः तथा भण्डीर-भाण्डीरौ वनेऽपि कथितावमू । सेनासमवेते सैन्य: सैनिकोऽपि च, योद्धृषु सहस्रेण साहस्त्रिण: साहस्रः, प्रतिमुक्तवत् । स्यादामुक्तो पिनद्धश्च पिनद्धे, कवचे पुनः माढिांढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् । कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् । शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि आयुधीयश्चायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके
॥ २६७ ।।
॥ २६८ ॥
॥ २६९ ॥
॥ २७० ॥
।। २७१ ॥
॥ २७२ ॥
૨૧૦
For Private And Personal Use Only