________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०५ ॥
।। १०६॥
।। १०७ ॥
॥ १०८॥
॥ १०९ ॥
॥ ११० ॥
ऊर्ध्वंदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले पाथेये, जङ्घाकरे तु जङ्घाकरिक जाचिकौ । त्वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः अनुगाम्यनुगश्चापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा पत्तौ पदाति-पादातौ पादातिक-पदातिकौ । पदकः पदगः पद्गः पादाविक-पदाजिकौ प्रष्ठे सरोऽग्रेऽग्र-पुर:-परतो गम-गामि-गाः । पुरस्तः, आवेशिके तु स्तः प्राघूर्णक-प्राघुणौ अतिथ्योऽतिथिरातिथ्य आड्मरौ गान्तु-गन्तुको । आवेशिक आतिथेय्यातिथेयातिथ्यनि:स्वनाः ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च लोके तु जनो जनपदस्तथा देवलोके देवविशा देवविद् वाऽभिजातके। जात्याभिजौ कुलीनश्च कुल्य-कौलेयकौ समौ महाकुलीनसहितौ माहाकुल-महाकुलौ । गोत्रोऽन्वयोऽन्ववायश्च संतान: संततिस्तथा स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । स्त्र्यलङ्कारे कुटुमितं द्वयुकारं, कन्यका कनी कुमारू, मध्यमवय:स्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिश्चोक्ता युवत्याद्यवय:स्त्रियाम्
॥ १११ ॥
॥ ११२ ॥
॥११३॥
॥ ११४ ॥
॥ ११५ ॥
૧૦,
For Private And Personal Use Only