________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥९७॥
॥ ९८॥
आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः । जायौ भेषज-भैषज्ये उपचारश्चिकित्सने उपचर्यापि, सत्कृत्यालङ्कृतस्वकनीदये। कूकुदः कूपदश्चाऽऽपदापदे विपदा विपद् विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दूडाभ-दूडभौ । समईकस्तु वरदे स्यात् समर्धक इत्यपि सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि । परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् । नैमित्तोऽपि च, मौहूर्तो मौहूर्तिकेऽथ लेखके लिपिकरो लिविकरोऽक्षरन्यासे लिपिलिविः। मषी-मस्यौ मलिनाऽप्सु, कितवे त्रितयं स्मृतम् धा” धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे । द्यूतेऽथाऽक्षे पाशक: स्यात् प्रासकः शारितः फलम् फलकोऽष्टयपदे शारि: शार: खेलनिकोच्यते । व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि मनोजवस्ताततुल्ये मनोजवसकोऽपि च । क्षेमङ्करो रिष्टतात्यरिष्टताती तथाऽऽस्तिके श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक् । शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते चत्वारोऽमी परा: कर्णात् टिरिटिरि-ष्टिरेष्टिश । चुरुचुरु-श्चुरुचुरा, शिथिल: शिथिरः श्लथे स्थित ऊर्ध्वंदमश्चोो निर्वकारो वकारवान् । ऊर्ध्वदमस्तद्भवे तु ऊर्धाद् दमिक दामिको
॥ ९९ ।।
॥१०० ॥
॥ १०१॥
॥ १०२॥
॥ १०३ ॥
।। १०४ ।।
૧૯૬
For Private And Personal Use Only