________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वक्तरि
तु, वदावद - वदौ समौ ।
वाग्मिनि स्यात्, अवाक् श्रुतावेडमूकानेडमूकावनेडकः कलमूकश्चान्ध - शठ-मूर्खवाच्यपि सम्मतः । सतामनेडमूकश्चाऽस्फुटवाचि तु काहलः लोहलोऽपि जड - कडौ, ज्ञायके विदुरस्तथा । विन्दुस्त्रिक-तुर्यवर्गमध्यौ कटुर-कद्वरौ अत्यन्तकुत्सिते, क्षिष्णुर्णान्तो निराकरिष्णुके । प्रियंवदे शक्नु - शक्लौ वदान्यश्च वदन्ययुक् दानशीलेऽप्यमू, मूर्खे, बालिशो बाडिशो जडः । जो मुहेर - मुहिरावायोऽयः पूर्वशूलिकः भवेद् रामसिके, लोकप्रीणके तु पृण-प्रिणौ । प्रीणश्च लोकं पूर्वाः स्युः परायत्ते परात्परौ वश-वन्तौ गृह्यकश्च गृह्या - ऽऽ गृह्यकसंयुतः । नायके नेत्र - नेता वीडीश ईश्वरस्तथा पति-पाती ऋज-रिजाविडीडो डान्तिमावुभौ । हस्व-दीर्घादी प्रभुयुग् विभुश्चाप्यथ वेतने भृति - भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके । भारवाड् भारवाहञ्श्चाप्यथो वार्ता हे जने वैवधिको विवधिको वीवधिकोऽथ भारके । भरो विवधो वीवधः स्यादथो भारयष्टिका विहङ्गिका विहङ्गमा, विक्रान्ते शूर - सूरकौ । कातरे भीरुको भीरुर्भीलुकस्त्रस्नु - त्रस्तकौ भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ । अथो महेच्छेऽनुदार उदारोदात्तकावपि
૧૮૯
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
।। १८ ।।
॥ १९ ॥
॥ २० ॥