________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
।। ११२॥
॥ ११३ ॥
निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा आक्षारणा क्षारणं च, क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः । आज्ञायां स्याद् निरानिभ्यो देशोऽथाङ्गीकृतौ पुनः संध्या स्यात् सन्धया साकं संप्रत्याझ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारको । आतोद्ये वाद्यं वादित्रं, तूरं तूर्यं च, वल्लकी तन्त्रीस्तन्त्रिश्च गन्धर्वे युकारस्तुम्बुरुः स्मृतः । मृदङ्गे मार्दलीकञ्च, मार्दलो, दुन्दुभौ पुनः भेरिर्भेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके द्रगडो द्रकटश्चापि, झल्लयाँ झर्झरी स्मृता । झलरी, बीभत्सरसे, विकृतं वैकृतं तथा घघर हासिका हास्यं हासश्च हसनं हसः । त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता शोचने शुक् शुक: शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहे तूद्याम उद्यमः उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते । वीर्यापि, साध्वसे भीति भिया भयमप्यथो भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः
॥ ११४ ॥
॥ ११५ ॥
।। ११६॥
।। ११७ ॥
।। ११८ ॥
॥११९ ॥
૧૮૬
For Private And Personal Use Only