________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ९६ ।।
॥ ९७ ।।
॥ ९८ ॥
॥ ९९ ॥
||१००॥
॥ १०१॥
पद्मायामीरी आ या च कमला कमलीन्दिरा। इन्दि: श्री-लक्ष्म्यौ क्विब्यन्तौ, यसै शम्बर-संबरौ शूर्पकश्चादितालव्यः, ऋष्याङ्कः कामनन्दने । मूर्धन्याद्यान्तः स्थिकभागूषोषा बाणपुत्रिका शम्ब-शाम्बौ जम्बुवत्याः, पुत्रे, ताये सुपर्णकः । सौपर्णेयो गरुडश्च गरुलो गरुटस्तथा सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः । मुनीन्द्रः, सप्तमे बुद्धे, शाक्यसिंह: सशाक्यक: दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा-गिरौ । वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा व्याहारो वचो वचनं, कारके कर्न-कार्मणे । ज्ञाताधर्मकथायां स्यात् तकारो दीर्घसंयुतः द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते । प्रत्याख्यानप्रवादे तु, प्रत्याख्यातं च, ज्योतिषि ज्योतिषं ज्यौतिषं, भाष्ये, चूर्णि-चूण्यौ समे मते । यङ्लुगन्ते चर्करीतं, चर्करितं, कलिन्दिका कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे। निर्घण्टुश्च, जनश्रुतौ, वदन्ती किंवदन्त्यपि किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्त्तिके । अभिधायां नामधेयं नामाख्याऽभिख्ययाऽऽह्वयः आह्वा, हूतौ तु हक्कार-कङ्कारी, शपथे शपः । शपनं, प्रियबाहुल्ये, चटु चाटु, यथास्थिते तथ्यं यथातथं सम्यक्, समीचीनं च, रूक्षके। निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने
॥ १०२ ॥
॥ १०३ ॥
॥ १०४ ।।
॥ १०५ ।।
॥१०६ ॥
॥ १०७ ॥
૧૮૫
For Private And Personal Use Only