________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् । नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ज्योत्स्नायुक्तक्षपायां तु, ज्योत्स्नी ज्योत्स्नापि, दर्शनट् । तमिस्रा दन्तसंयोगा द्युः पक्षी निद्वयावृतः ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः । सान्तं तमिस्रा तमिस्रं, सदन्त्यौ, तिमिरं तथा सन्तमसा - ऽवतमसे अन्धातमसमन्धतः । तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् तुल्याहर्निश विषुशो विषुवद् विशुवं तथा । विषुवं, बहुल: कृष्णपक्षे मध्य उकारवान् पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी । अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः चतुर्दशी विध्वदर्शे शिनीवाली सयुग्मभाक् । मासे माः स्याद् वर्षकोशो वर्षांशकयुतस्तथा मार्गशीर्षे मार्ग - सहौ सहाः सान्तोऽथ माघके | तपाः सान्तो ह्यस्त्रियां स्यात्, फल्गुनाले तु फाल्गुनः फल्गुनश्च फाल्गुनिको, मधौ चैत्रः सचैत्रिकः । शुक्रे तु ज्येष्ठा-मूलयोर्ज्येष्ठ- ज्यैष्ठौ त्रयोप्यऽमी त्रिकवर्गद्वितीयाप्तषसंयोगाः, शुचौ पुनः । अषाढ आषाढोऽपि स्यात्, नभसि श्रावण: स्मृतः श्रावणिकोऽथ नभस्ये भाद्र-भाद्रपदौ समौ । प्रौष्ठपदस्त्रिकवर्गद्वितीयाप्तो ह्यथाश्विने अश्वयुज आश्वयुजो, बाहुले कार्तिकस्तथा । कार्तिकिकः प्रशलत हेमन्तो नान्तहेमयुक्
१८०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
॥ ४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
1180 11