________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
। द्वितीयः काण्डः ।
स्वर्गे स्वस्त्रिदिवोऽस्त्री धर्दीदिविदिदिविर्दिविः । द्यो- दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिपिष्टपे तात्तातो विषस्तविशं विहेलिम - विशेलिमौ । सुरे दिवोका दिवौकास्तौ विहङ्गेऽपि दैवतः देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः
असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्ड - मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतश: तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् भासन्तो भासयन्तोऽगो नगवत् तरु- शैलयोः । भुजगेऽप्यंशुराशुश्च महिरो मिहिरस्तथा
"
मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरि: सृणि-सरणी अव्यवी स्योन - स्यूनकौ प्रद्योतनो द्योतनश्च वृषाकपि-कपी अरुः । अरूषो रुषज-रूषौ दिवि - द्युभ्यां परो मणिः सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः । कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः रोची रुक् शुचियुक् शोचिर्भा - भासौ भाः प्रभा विभा । त्विट्- त्विषी प्रश्नि- पृष्णी च धृष्णिरभींश्वभीषुकौ रोचिः शोचिरिसन्तौ द्वौ, मयूखो ह्याद्यवख: । प्रकाशे द्योत उद्योतः सान्तो ऽदन्तो महो महः
१७७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
118 11
॥ ५ ॥
॥ ६ ॥
119 11
॥ ८ ॥
113 11
॥ १० ॥
॥ ११ ॥