________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १३२॥
॥ १३३॥
दिने श्वोऽतीतेऽह्नि ह्यः स्यादवरेऽर्वाग दिनात्यये। सायं नित्यं भवेत् शश्वदनुमतौ निगद्यते । ओ मां च विषादे हाऽहह चित्रे तु ही अहो । उपमानार्थमिव वा पूरणेहेश्च वै ह हि सूरि श्रीजिनवल्लभान्वयवियद्ाजीविनीजीविताधीश श्रीजिनदत्तसूरिचरणद्वन्द्वारविन्दालिनः । शिष्यः पूज्यजिनप्रियस्य सुगुरोर्वर्गाक्षरैरुज्झितामेनां श्रीजिनभद्रसूरिकविराट् चक्रेऽभिधानावलीम्
॥१३४॥
॥१॥
वाचनाचार्यश्रीसाधुसुन्दरगणिविरचितः ॥शब्दरत्नाकरः ॥
। प्रथमः काण्डः । ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः। शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् अर्हदेवनृतिर्यञ्चो नैरेयाः साङ्गकाः समाः । अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये भवेग्जिनेऽर्हन्नर्हन्तः सार्वः सर्वीय इत्यपि। तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च । एकादशजिने श्रेयान्, श्रेयांसो, द्वादशार्हति वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिद् मतः । विंशे जिने मुनिस्तद्वद् मुनिसुव्रत-सुव्रतौ
॥२॥
॥ ३॥
॥४
॥
૧૫
For Private And Personal Use Only