________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२० ॥
।। १२१ ।।
॥ १२२ ॥
||१२३॥
॥ १२४ ॥
॥ १२५ ॥
बहुलं बहु पङ्क्तौ त्वावलिरालिः कणे लवः । लेशः पृथौ विशालं स्यादुरु बृहत् समुच्छ्रये आरोहो वामने हुस्वो विस्तारो व्यास उत्तमे । वरं वयं समीपे स्यात् सवेशोऽथ मनोहरे हारि सान्द्रे वहलं श्रेष्ठे श्रेयान् परिक्रमे । विहार ईर्या शयने विशायोऽथावमानने अवहेलं समस्ते स्तो विश्वाऽशेषौ स्वनिर्गमे । व्ययो विघ्ने व्यवायः स्यात् प्रस्तावेऽवसरः क्षणे वेला वारौ विभूषायां श्री गेंऽशो वृतौ वरः । कुटिलेऽराल माटोपे चावेशो लवने लवः व्यक्तौ विशेष: स्पर्धयां संहर्षः शिखरे शिरः । शीर्षं मूलेंऽहिरुदररेखायां वलिरस्थिरे लोलो वामाङ्गके सव्य-मृजौ सरल उच्यते । अवष्टम्भेऽवलम्बः स्यादालम्ब: कालविस्तरे विलम्बः परिरम्भे च संश्लेषः स्याद् निरन्तरे । अविरलं भवेद् मोक्षे शिवं श्रेयोऽव्ययं तथा विश्वशीर्षं विश्वहर्ष रसा स्यादव्ययालयः । भव्ये स्वश्रेयसं श्रेयः शिवं च श्वोवसीयसम् अथाऽव्ययानि भण्यन्ते स्वर्गे स्व-निकटे हिरुक् । रजन्यां रजनीप्रान्ते चोषा सम्बोधने तु रे अरे अयि च हे है च हंहो देवहविर्तुतौ । श्रौषट् वौषट् वषट् स्वाहा प्रकाशे त्वावि-रल्पके ईषद् वितर्कणे त्वाहो निश्चयेऽवश्यमिष्यते । सत्वरे चाशु सहसा त्राग् बाह्ये बहिरेष्यति
॥ १२६ ॥
।। १२७॥
॥१२८ ॥
॥ १२९ ॥
॥ १३० ॥
१७४
For Private And Personal Use Only