________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१०८॥
॥१०९ ।।
॥ ११० ॥
|| १११॥
॥ ११२॥
॥ ११३ ॥
अनन्तेऽहीश शेषौ स्त: सहस्रशिरसा सह । भुजङ्गमस्य दंष्ट्राया-माशी: स्याद् नकुलेऽहिहा व्यालवैरी विहङ्गे च स्युर्वयो वि विहायसः । पक्षे शरीररुहकं मयूरे व्यालवैरिणा वारिवाहसुहृद् बी पिच्छे बहँ तदीयके । काके च वायसो वल्याहारो वल्याशिना सह हंसस्य दयिता हंसी वरला वारलाऽपि च । सारसस्य तु सारस्याऽऽट्यां शरारिः शुके भवेत् सस्याशी ददुर शालु-शालूर हरयस्तिमौ । विशार: संवरो नके चाऽऽलास्यो वार्वराहवाक् उद्रे वारिविलालः स्याद् वसी ग्राहेऽवहारकः । पाताले च वलि-व्यालपरा विश्वाश्रयालयाः रन्ध्रे विवरं शुषिरं शुषिविलं जगत्यपि । विश्वं प्राणे शिवो ज्ञेयः श्वसिते श्वास आहर: सन्देहे संशयो दोषे त्वास्रवो मानसे च हृत् । पापेंऽहः सहजे शीलं धर्मे श्रेयो वृषः शुभे विधावयस्तुषारे च शिशिरस्त्विन्द्रियार्थके । विषयोऽक्षे च विषयि शब्दे च स्वर आरवः
खः संराव आरावो विरावस्तुरगध्वनौ । हेषा हेषाऽथाभिप्राये चाशयो लवणे सर: कपाये तुवर (?) श्चामगन्धे विसं च पिङ्गले । श्यावो हरिर्नीलपीते हरितो हरिरित्यपि कबुरे शबलो व्राते विसर-व्यूह-राशयः वारोऽपि तुरगस्तोमेऽश्वीय-माश्वं च पुष्कले
॥ ११४॥
॥ ११५॥
॥ ११६ ॥
॥ ११७॥
॥११८ ॥
॥ ११९॥
१७3
For Private And Personal Use Only