________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८४॥
॥ ८५ ॥
॥ ८६ ॥
॥८७॥
॥८८॥
॥ ८९ ॥
प्रवाहे वाहो वह्नौ च हव्यवाड् हव्यवाहवाक् । हव्याशो हविराशश्च हव्याशी हविराश्यपि वायुसुहृदाऽऽश्रयाशो बर्हिः स्वाहावरो वसुर्बहुलः । वाडववह्नौ चौर्वः स्फुलिङ्गके हव्यवाहलवः धूमे च वायुवाहः स्याद् वाते श्वासश्च वायुना। वृक्षे रसारुहः साल इलासू-र्वसु-रङ्कुरे रोहोऽथ स्कन्धशाखायां साला शाला च पल्लवे । वह परागे तु रस: फले सस्यमुदाहृतम् बीजकोश्यां शिबि-शिबे पिप्पले श्रीरसारुहः । हर्यावासो वटे स्वेशाश्रयो बर्बाहिराम्रके रसालः श्रीफले बिल्वः सर्जके साल उच्यते । वीरणीमूले तूशीरं वेणौ वंशः प्रकीर्तितः कृतमाले वृष (?) स्तुम्ब्यामलाबू-राटरूषके । वासा श्लेष्मातके शेलुरामलक्यां शिवाध्वनिः द्राक्षायां हारहूरा स्याद् वाले हीवेरमम्बुजे । सरोऽम्बु सरसी-वारि-वारादिभ्यश्च रुड्-रुहौ सहस्रबहँ नील्यां तु शैवालं शैवलं तथा । शेवालं शेवलं धान्ये सस्य-मश्वप्रिये यवः कलमप्रमुखे शालिमुद्गे तु हरितो हरिः । माषे वृष्यो वली सीत्ये व्रीहिस्तस्मिंश्च पाटले आशुः स्यात् कणिशे सस्यशीर्षं गोधूमके पुनः ।
.........वलश्च शितशिम्बिके वल्लं रक्तफलायां तु बिम्बी स्यात् चिभिटीषु च । एर्वारु: काकमाच्यां तु वायसी क्ष्वेडके विष:
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
!! ९३ ॥
॥ ९४॥
॥ ९५ ॥
૧૧
For Private And Personal Use Only