________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७२ ॥
॥७३॥
॥ ७४ ॥
॥ ७५ ॥
॥ ७६ ॥
॥ ७७ ॥
...............। उज्जयिन्यां विशाला स्यात् सरोबन्धे तु संवरः आलि-रुञ्छे शिलः क्षेत्रभेदे हेयमुच्यते । यव्यं हल्यं च शालेयं प्राकारे साल इष्यते स्थाल्यामुषाऽथ वार्द्धान्यां चाऽऽलूभॊष्ट्रेऽम्बरीषवाक् । वर्द्धमाने शरावश्च तीक्ष्णे लोहमयस्तथा शैलसारं शिलासरं ताने शुल्वं भुजङ्गमे । सीसं रूप्ये शशी हंस: वपुणि स्याच्च सिंहलम् सुवर्णे रा वसुः कांस्ये सुरवैर्याह्वमभ्रके। वारिवाहाम्बराह्वाः स्युः पारदे च रसोऽञ्जने सौवीरं पित्तलायां चाऽऽरो रीरी रीरिरित्यपि । शुल्वारिर्गन्धके ज्ञेय-स्ताले चाऽऽलं मणौ वसु वज्रे हीरः स्वरुः शंवः सूर्यकान्ते रवेः शिला। आश्रयाशशिला चन्द्रकान्ते शशिशिला जले सलिलं संवरं वारि वारिवाहरसो रसः । वारम्बु हिमेऽवश्यायोऽनच्छे त्वाविलमम्बुधौ वारीशो वारिराशिश्च सरस्वान् सलिलालयः । महातरङ्गे तूल्लोलो लहरी तोयवर्द्धने वेला तडागे सरसी सरो नद्यां वहा सरित् । गङ्गायां स्वर्वहा श्रीशांहिसूः सुरसरिद् मता कालिन्द्यां सूर्यसू-रश्ववैरिवाहस्वसाऽपि च । नर्मदायां तु रेवा स्यात् शशिसूश्च नदे वहः स्थानके त्वालवालः स्या-दावालो निझर सरिः । उपकूपजलाधारे-त्वाहावः प्रस्रवे स्रवः
|| ७८
॥
॥ ७९ ॥
।। ८० ॥
।। ८१ ।।
।। ८२ ॥
॥ ८३ ॥
૧૦૦
For Private And Personal Use Only