________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६० ॥
॥ ६१ ॥
॥६२ ॥
॥ ६४ ॥
॥ ६५ ॥
चक्रेऽरि: करवालेऽसि शिलीमुखे त्विषुः शरः । शरीररुहवाहश्च तूणीरे तु शराश्रयः तोमरे सर्वला ज्ञेया शङ्कौ शल्यं त्रिशीर्षके। शूलं लक्ष्ये शव्यं च स्थाम्नि शौर्यं बलं सहः सुहृत्कटक आसारो रणे संयद्-युदाहवाः । विप्रे रसासुरो यज्ञे सवो वहि-द्विजाधमे वीरहा देवदेये च हव्यं नैवेद्यके बलिः । वृत्ते शीलं क्षत्रिये तु बाहुसू-हिवोऽपि च वैश्येषु विश उव्या आर्याः शुद्रेऽहिसूस्तथा । वृषभः कर्षके सीरी हली लाङ्गलके हलम् सीरो मद्ये सुरा हाला हारहूर मिराऽऽसवः । गोपाले वल्लवो रज्जौ शुंवं शुल्वं च पामरे वर्वरः कल्यपाले च वारिवास: पुलिन्दके। शवरो युग्ये वाह्यं स्याद् वह्यं वाहोऽपि कथ्यते भुवि सर्वंसहो-:-ला सलिलेशाम्बरा रसा। विश्वाऽथ सर्वसस्यायां धरायामुर्वरा मता इरिणे तूषरं देशे विषयो जिनमन्दिरै । विहारो भवने शाला वास आलय आश्रयः पुरे वेश्याश्रयो वेशः पक्वणे शबरालयः । खरकुट्यां तु शिल्पा (?) स्याद्-मण्डपे तु विशाश्रयः देहल्यामुम्बर: स्तम्भाद्यधःकाष्ठे शिलाऽभिधा। कोणेऽश्रिः कपाटेऽररमररिश्च धराधरे अहार्य-शैलौ तद्भेदे सुवेलः कनकाचले। स्व-शैलो हि सुरहार्यः पाषाणे तु शिला स्मृता
।। ६६॥
॥ ६७॥
॥ ६८॥
॥६९ ॥
॥ ७० ॥
।। ७१ ॥
૧૯
For Private And Personal Use Only