________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४८॥
।। ४९॥
।। ५०॥
।। ५१ ॥
॥ ५२ ॥
॥ ५३॥
शिरः शीर्षं कचे बालः शीर्षसूश्च शिरोरुहः । शुद्धकेशे शिरस्यः स्याद् मुखे चाऽऽस्यं श्रुतौ श्रवः स्कन्धे बाहुशिरोंऽसश्च भुजे बाहुश्च बाहया । हस्ते शयो रसज्ञायां लोला वक्षसि चाप्युरः स्तनयोरुरोरुहौ च शुक्रे वीर्यं बलं पदे । अंहिमूत्रे स्रवो योनौ स्याद् वरावयवो वलिः सृणीकायां तु लाला स्यादास्यासवश्च सक्थनि । ऊरुनितम्बे आरोहो रक्ते विस्रमसृक् नृपे रसावासव उर्वीशो राट् च सर्वंसहेश्वरः । युधिष्ठिरे च शल्यारि-रर्जुने वासविः स्मृतः कर्णे सौरिः शातवाहे हाल: सशयनासने ।
औशीरं शयने शय्याऽलक्ते यावोऽवतंसके शिरःस्रगंशुके वासः कटके वलयो भवेत् । मुक्तालतायां हार: स्याद् मञ्जीरे हंस इष्यते स्थूलशाटे वराशि: स्यात् सूपकारे तु वल्लवः । षण्ढे वर्षवरः शत्रावरिर्वैर्यपि चासुहृत् विरोधे वैरं मित्रे च वयस्यः सवयाः सुहृत् । पौरुषे शौर्यं नेपथ्ये वेषो दण्डे तु साहसम् सर्जरसे राल: स्यात् सर्वरस: सुरभिचूर्णके वासः । वरधूपे श्रीवास: पार्थिवभागे बलि: सैन्ये शिविरं बलं विविक्ते रहश्च वंशोद्भवे वंश्यः । गुह्ये रहस्य-मश्वारोहेऽश्वारोऽश्ववारोऽपि सहस्रेण समं योद्धा स साहस्र सहस्त्रयपि । चापे शरास इष्वासो बाहुत्राणे तु बाहुलम्
॥ ५४॥
॥ ५५ ॥
। ५६॥
।। ५७ ॥
।। ५८॥
॥ ५९॥
૧૬૮
For Private And Personal Use Only