________________
१. धर्मोपदेशामृतम्
तत्राधिक्यं पथि निपतिता' यत्किरत्सारमेयाद्art मधुरमधुरं भाषमाणाः पिबन्ति ॥ २२ ॥ 23 ) याः खादन्ति पलं पिबन्ति च सुरां जल्पन्ति मिथ्यावचः निन्ति द्रविणार्थमेव विदधत्यर्थप्रतिष्ठाक्ष तिम् । नीचानामपि दूरवक्रमनसः पापात्मिकाः कुर्वते लालापानमहर्निशं न नरकं वेश्या विहायापरम् ॥ २३ ॥ 24 ) रजकशिलासदृशीभिः कुर्कुर्रकर्परसमानचरिताभिः । गणिकाभिर्यदि संगः कृतमिह परलोकवार्ताभिः ॥ २४ ॥ 25 ) या दुर्देहैकवित्ता वनमधिवसति त्रातृसंबन्धहीना भीतिर्यस्यां स्वभावाद्दशनधृततृणा नापराधं करोति ।
- 25 : १-२५]
११
।
तत्र मद्यपाने । अन्यत् आधिक्यं वर्तते । पथि मार्गे निपतितां (?) जनानाम् । वक्त्रे मुखे । सारमेयात्किरन्मूत्रम् । मधुरमधुरं मिष्टं मिष्टं भाषमाणाः पिबन्ति ॥ २२ ॥ वेश्या विहाय अपर नरकं न वर्तते । याः पलं मांसं खादन्ति । च पुनः । सुरां मदिरां पिबन्ति । या वेश्याः मिथ्यावचः असत्यं जल्पन्ति । या वेश्याः द्रविणार्थ द्रव्यार्थ द्रव्ययुक्तं पुरुषम् । स्निह्यन्ति स्नेहं कुर्वन्ति । एव निश्चयेन । या वेश्याः अर्थप्रतिष्ठाक्षतिं अर्थप्रतिष्ठाविनाशं कुर्वन्ति । या वेश्या अहर्निशं दिवारात्रम् । लालापानं कुर्वते । केषाम् । नीचानामपि । किंलक्षणाः वेश्याः । दूरवक्रमनसः दूरमतिशयेन वक्रमनसः । पुनः किंलक्षणाः वेश्याः । पापात्मिकाः । इति हेतोः । वेश्यां विहाय त्यक्त्वा अपरं नरकं न । किन्तु वेश्या एव नरकम् ॥ २३ ॥ इह लोके संसारे । यदि चेत् । गणिकाभिः वेश्याभिः । संगः कृतः तदा परलोकवार्ताभिः कृतं पूर्यता (?) पूर्णम् । किं लक्षणाभिः वेश्याभिः । रजकशिलासदृशीभिः कुर्कुरैंकर्परसमानचरिताभिः ॥ २४ ॥ ननु अहो । अस्मिन् आखेटे । रतानां जीवानाम् । यद्विरूपं यत्पापम् इह लोके भवति तत्पापं न वर्ण्यते । अधिकं पापं किमु न भवति । अपि तु बहुतरं पापं भवति । अन्यत्र परजन्मनि किं पापं न भवति । अपि तु भवति । यस्मिन्नाखेटे । मांसपिण्डप्रलोभात् सा मृगवनिता हरिणी अपि । अलम्' अत्यर्थम् । वध्या हन्तव्या ।
यह तो दूर रहे । किन्तु अधिक खेदकी बात तो यह है कि मार्गमें पड़े हुए उनके मुखमें कुत्ता मूत देता है और वे उसे अतिशय मधुर बतलाकर पीते रहते हैं ॥ २२ ॥ मनमें अत्यन्त कुटिलताको धारण करनेबाली जो पापिष्ठ वेश्यायें मांसको खाती हैं, मद्यको पीती हैं, असत्य वचन बोलती हैं, केवल धनप्राप्तिके लिये ही स्नेह करती हैं, धन और प्रतिष्ठा इन दोनोंको ही नष्ट करती हैं, तथा जो वेश्यायें नीच पुरुषोंकी भी लारको पीती हैं उन वेश्याओंको छोड़कर दूसरा कोई नरक नहीं है, अर्थात् वे वेश्यायें नरकगतिप्राप्तिकी कारण हैं ॥ २३ ॥ जो वेश्यायें धोबीकी कपड़े धोनेकी शिलाके समान हैं तथा जिनका आचरण कुत्तेके कपालके समान है ऐसी वेश्याओंसे यदि संगति की जाती है तो फिर यहां परभवकी बातोंसे बस हो ॥ विशेषार्थ - जिस प्रकार धोबीके पत्थरपर अच्छे बुरे सब प्रकारके कपड़े धोये जाते हैं तथा जिस प्रकार एक ही कपालको अनेक कुत्ते खींचते हैं उसी प्रकार जिन वेश्याओंसे ऊंच और नीच सभी प्रकार के पुरुष सम्बन्ध रखते हैं उन वेश्याओंमें अनुरक्त रहनेसे इस भवमें धन और प्रतिष्ठाका नाश होता है तथा परभवमें नरकादिका महान् कष्ट भोगना पड़ता है । अत एव इस भव और पर भवमें आत्मकल्याणके चाहनेवाले सत्पुरुषोंको वेश्याव्यसनका परित्याग करना ही चाहिये ॥ २४ ॥ जो हरिणी दुःखदायक एक मात्र शरीररूप धनको धारण करती हुई वनमें रहती है, रक्षकके सम्बन्धसे रहित है अर्थात् जिसका कोई रक्षक नहीं है,
१ ब प्रतिपाठोऽयम् । भ क श निपतितां । २ अ कुर्कर, व क्रुक्कुर, ५ 'पूर्ण' नास्ति । ६ अ कुक्कर, स कुर्कर । ७ अ श परजन्मनि पापं ।
श कुर्पर । ३ ब वस्या । ४ अ क अहर्निशं लालापानम् । ८ क अपि तु अलं ।