________________
[3:१-३
पानन्दि-पञ्चविंशतिः 3) रागो यस्य न विद्यते क्वचिदपि प्रध्वस्तसंगमहात्
अस्त्रादेः परिवर्जनान्न च बुधैर्द्वषो ऽपि संभाव्यते । तस्मात्साम्यमथात्मबोधनमतो जातः क्षयः कर्मणा
मानन्दादिगुणाश्रयस्तु नियतं सोऽहंन्सदा पातु वः ॥३॥ 4) इन्द्रस्य प्रणतस्य शेखरशिखारनार्कभासा नख
श्रेणीतेक्षणविम्बशुम्भदलिभृहूरोल्लसत्पाटलम् ।
यस्य जिनस्य दृशोः नेत्रयोः किंचिद् दृश्यं नास्ति' । तेन हेतुना। नासाप्रदृष्टिः नासाग्रे आरोपितदृष्टिः। यस्य जिनस्य कर्णयोः किमपि श्रोतव्यं न अस्ति । तेन हेतुना । रहः एकान्ते । प्राप्तः । पुनः किंलक्षणो जिनः । अतिनिराकुलः आकुलतारहितः । पुनः कथंभूतो जिनः। ध्यानकतानः ध्याने एकाग्रचित्तः । एतादृशः जिनः विजयते इत्यर्थः ॥ २॥ स अर्हन् जिनः । वः युष्मान् । सदा । पातु रक्षतु । यस्य जिनस्य । नियतं निश्चितम् । क्वचिदपि । रागो न विद्यते। कस्मात् । प्रध्वस्तसंगमहात् प्रध्वस्तः स्फेटित': संग्रहः पिशाचः यत्र तस्मात् परिग्रहत्यजनात् । च । यस्य जिनस्य । बुधैः द्वेषोऽपि न संभाव्यते । कस्मात् । अस्त्रादेः परिवर्जनात् अस्त्ररहितत्वात् । तस्मात् रागद्वेषाभावात् साम्यं जातम् । साम्यार्तिक जातम् । आत्मबोधनं जातम् । अतः आत्मबोधनात् किं जातम् । कर्मणां क्षयो जातः । कर्मणां क्षयात्कि जातः । आनन्दादिगुणाश्रयः जातः आनन्दादिगुणाना आश्रयः स्थानम् । एवंभूतः जिनः वः युष्मान् पातु सदा रक्षतु ॥३॥ जिनस्य वीतरागस्य । अनियुगं चरणकमलयुगम् । न अस्माकम् । चेतोऽर्पित चित्ते अर्पित मनसि स्थापितम् । शर्मणे सुखाय भवतु । कथंभूतम् अङ्गियुगम् । जाड्यहरं जडस्य भावः जाव्यं मूर्खत्वस्फेटकम् । पुनः किंलक्षणम् । अम्भोजसाम्यं दधत् कमलसादृश्यं दधत् । पुनः किंलक्षणम् । रजस्त्यक्तं रजसा त्यक्तं रजस्त्यक्तम् । अपि निश्चितम् । पुनः किंलक्षणं चरणयुगम् । श्रीसद्म श्रीः लक्ष्मीस्तथा श्रीः शोभा तस्याः लक्ष्म्याः गृहं तथा तस्याः शोभायाः गृहम् । पुनः किंलक्षणम् । प्रणतस्य
चित्त हुए जिन भगवान् जयवन्त होवें ॥ विशेषार्थ- अन्य समस्त पदार्थोकी ओरसे चिन्ताको हटाकर किसी एक ही पदार्थकी ओर उसे नियमित करना, इसे ध्यान कहा जाता है । यह ध्यान कहीं एकान्त स्थानमें ही किया जा सकता है। यदि उक्त ध्यान कार्योत्सर्गसे किया जाता है तो उस अवस्थामें दोनों हाथोंको नीचे लटका कर दृष्टिको नासाके ऊपर रखते हैं। इस ध्यानकी अवस्थाको लक्ष्य करके ही यहां यह कहा गया है कि उस समय जिन भगवान्को न हाथोंसे करने योग्य कुछ कार्य शेष रहा था, न गमनसे प्राप्त करनेके योग्य धनादिककी अभिलाषा शेष थी, न कोई भी दृश्य उनके नेत्रोंको रुचिकर शेष रहा था, और न कोई गीत आदि भी उनके कानोंको मुग्ध करनेवाला शेष रहा था ॥ २ ॥ जिस अरहंत परमेष्ठीके परिग्रह रूपी पिशाचसे रहित हो जानेके कारण किसी भी इन्द्रियविषयमें राग नहीं है, त्रिशूल आदि आयुधोंसे रहित होनेके कारण उक्त अरहंत परमेष्ठीके विद्वानोंके द्वारा द्वेषकी भी सम्भावना नहीं की जा सकती है । इसीलिये राग-द्वेषसे रहित हो जानेके कारण उनके समताभाव आविर्भूत हुआ है, और इस समताभावके प्रगट हो जानेसे उनके आत्मावबोध तथा इससे उनके कर्मोंका वियोग हुआ है । अत एव कर्मोके क्षयसे जो अर्हत् परमेष्ठी अनन्त सुख आदि गुणोंके आश्रयको प्राप्त हुए हैं वे अर्हत् परमेष्ठी सर्वदा आप लोगोंकी रक्षा करें ॥३॥ जो जिन भगवान्के श्रेष्ठ उभय चरण नमस्कार करते समय नम्रीभूत हुए इन्द्रके मुकुटकी शिखामें जड़े हुए रत्नरूपी सूर्यकी प्रभासे कुछ धवलताके साथ लाल वर्णवाले हैं, तथा जो नखपंक्तियोंमें प्राप्त हुए इन्द्रके नेत्रप्रतिबिम्बरूप भ्रमरोंको धारण करते हैं, तथा जो शोभाके स्थानभूत हैं, इसीलिये जो कमलकी उपमाको
१ अ श किंचित् दृश्यं न द्रष्टु योग्यं । २ क आश्रयितदृष्टिः श आरोपिता दृष्टिः। ३ अ स्पेटितः। ४ भ किं जातः ।