________________
पभनन्दि-पञ्चविंशतिः पद्मनन्दी और सोमदेवसूरि- प्रस्तुत ग्रंथकी रचनामें सोमदेवकृत यशस्तिलकका मी प्रभाव देखनेमें आता है। उदाहरणके लिये यहांका यह श्लोक देखिये
त्वयि प्रभूतानि पदानि देहिनां पदं तदेकं तदपि प्रयच्छति ।
समस्तशुक्लापि सुवर्णविग्रहा त्वमत्र मातः कृतचित्रचेष्टिता ॥ १५-१३ ॥ अब ठीक इससे मिलता-जुलता यह यशस्तिलकका भी श्लोक देखियेएकं पदं बहुपदापि ददासि तुष्टा वर्णात्मिकापि च करोषि न वर्णभाजम् ।
सेवे तथापि भवतीमथवा जनोऽर्थी दोषं न पश्यति तदस्तु तवैष दीपः ।। यश. ( उ.) पृ. ४०१. इन दोनों ही श्लोकोंमें विरोधाभासके आश्रयसे सरस्वतीकी स्तुति करते हुए यह कहा गया है कि हे सरस्वति ! तुम अनेक पदोंसे संयुक्त होकर भी एक ही पद ( मोक्ष ) को देती हो, तथा उत्तम अकारादि वर्णमय शरीरको धारण करती हुई उत्कृष्ट हो । अन्य इन श्लोकोंको भी देखिये
सर्वेषामभयं प्रवृद्धकरुणैर्यद्दीयते प्राणिनां दानं स्यादभयादि तेन रहितं दानत्रयं निष्फलम् । आहारौषध-शास्त्रदानविधिभिः क्षुद्रोग-जाड्याद् भयं यत्तत्पात्रजने विनश्यति ततो दानं तदेकं परम् ॥ आहारात् सुखितौषधादतितरं नीरोगता जायते शास्त्रात् पात्रनिवेदितात् परभवे पाण्डित्यमत्यद्भुतम् । एतत्सर्वगुणप्रभापरिकरः पुंसोऽभयाद् दानतः पर्यन्ते पुनरुन्नतोन्नतपदप्राप्तिर्विमुक्तिस्ततः ॥
प. प. विं. ७, ११-१२. सौरूप्यमभयादाहुराहाराद् भोगवान् भवेत् । आरोग्यमौषधाज्ज्ञेयं श्रुतात् स्यात् श्रुतकेवली ॥ अभयं सर्वसत्त्वानामादौ दद्यात् सुधीः सदा । तद्धीने हि वृथा सर्वः परलोकोचितो विधिः ॥ दानमन्यद् भवेन्मा वा नरश्चेदभयप्रदः । सर्वेषामेव दानानां यतस्तदानमुत्तमम् ॥
यश. (उ.) पृ. ४०३-४०४ दोनों ही ग्रन्थोंके इन श्लोकोंमें समानरूपसे 'चतुर्विध दानके फलका निर्देश करके सब दोनोंमें अभयदानको प्रमुखता दी गई है।
प. प. वि. में गृहस्थके छह आवश्यकोंका निर्देशक जो 'देवपूजा गुरूपास्तिः ( ६-७)आदि श्लोक आया है वह ज्योंका त्यों (मात्र 'पूजा के स्थानमें 'सेवा' है) यशस्तिलक (उ. पृ. ४१४ ) में प्राप्त होता है । प. प. वि. (२-१०) में मुनिके लिये शाकपिण्ड मात्रके दाताको अनन्त पुण्यभाक् बतलाया है । यही भाव यश. ( उ. पृ. ४०८) में इन शब्दोंमें प्रगट किया गया है
___ मुनिभ्यः शाकपिण्डोऽपि भक्त्या काले प्रकल्पितः । भवेदगण्यपुण्यार्थ भक्तिश्चिन्तामणिर्यतः ॥ यशस्तिलक (उ. पृ. २५७ ) में परलोकके साधनार्थ निम्न श्लोकका उपयोग किया गया है
तदर्हज-स्तनेहातो रक्षोदृष्टेर्भवस्मृतेः । भूतानन्वयनान्नीवः प्रकृतिज्ञः सनातनः ॥
इसके अन्तर्गत हेतुओंमेंसे 'भूतानन्वयनात्' हेतुका उपयोग प. वि. (१-१३७ ) में प्रायः उसी रूपमें ही किया गया है।