________________
अ
भइसोहिओ सि तइया १३- १७, 698 अक्षय स्याक्षयानन्द- ४-५०, 357 अगोचरो वासरकृन्निशा- १५-२०, 795 भग्नाविवोष्णभावः ११-१४, 611
अङ्गं यद्यपि योषितां
१२-१४, 673 १३-२४, 705
अच्छंतु ताव इयरा अजमेकं परं शान्तं भज्ञो यद्भवकोटिभिः अणुव्रतानि पञ्चैव
अण्णस्स जहा जीहा अण्णो को तुह पुरओ अतिसूक्ष्ममतिस्थूलं अधुवाणि समस्तानि अवाशरणे चैत्र
अनन्तबोधादिअनर्घ्य रत्नत्रय -
|
अनुप्रेक्षा इमाः सद्भिः ६-५८, 454 अनेकजन्मार्जितपाप- १५-२७, 802 अनौपम्यमनिर्देश्य ४-५९, 366 अन्तरङ्गबहिरङ्गयोगतः १०-४४,591 अन्तर्बाह्य विकल्पजाल- २३-२, 896 अन्तस्तत्वमुपाधिवर्जित- ५-८, 395 अन्तस्तत्त्वं विशुद्धात्मा ६-६०, 456 अन्योऽहमन्यमेतत् ११ २२, 619 अपहर मम जन्म दयां २०-६, 863 अपारजन्म संतान४-५७, 361 अपि प्रयाता वशमेक-१५-१९, 794 अपेक्षते यत्र दिनं न १५-२, 777 अभयाहारभैषज्य६-३३, 129 अभ्यस्यतान्तरदृशं अमलात्मजलं समलं ११-२१, 618
१-५०, 50
अम्भोदनिभा ३-४, 256 अम्हारिसाण तुह गोत्त- १३-५, 686 अरिष्टसंकर्तनचक्र१६-२२, 828 अर्थादौ प्रचुरप्रपञ्च१-२८, 28 अर्हन्समाश्रितसमस्त - २१-१८, 883
४-१८, 325
१ १३०, 130 ६-२४, 420 १३-३६, 717 १३ ४१, 722 ४-५८, 365 ६-४५, 141 ६-४३, 439 १६-१४, 820 १-५८,58
पद्यानुक्रमणिका
अलियं कमले कमला १३ ४६, 727 अल्पायुषामल्पधियां १ - १२७, 127 अविरतमिह तावत् 9-904, 105 अशुचिनि प्रसभं २६-५, 935 अस्तु वयं मम सुदर्शन- २१-८, 873 अस्पृष्टमबमनन्य- ११-१७, 614 अहमहमियाए णिवडति १३- ४३, 724 अदमेकाक्यद्वैतं ११-४५, 642 ११-४१, 638 ४-५४, 361 १३-९, 690
अहमेव चित्स्वरूपः अहं चैतन्यमेवैक्यं कथेत दि
आ
आकाश एव शशिसूर्य- ३-३१, 283 आक्रन्दं कुरुते यदत्र ३ २३, 275 आचारश्च तदेवैकं ४-४१, 348 आचारो दशधर्मसंयम- १-३८, 38 आजातेर्नत्वमसि १-१७२,172 आत्मनि निश्चयबोध- ११-१२, 609 आत्मबोधशुचितीर्थ- १०-२८, 575 आत्मभुवि कर्मत्रीजात् ११ २०, 617 आत्मातीव शुचिः २५-२, 921 आत्मानमेवमधिगम्य १-१३९ 139 आत्मा ब्रह्मविविबोध- १२ - २, 661 आत्मा भिन्नस्तदनुगति- ४-७९, 386 आत्मा मूर्तिविवर्जितो १ - १३६, 136 आत्मा स्वं परमीक्षते १ - १५२, 152 आत्मैकः सोपयोगो मम १-१५५, 155 आत्मोत्तुङ्गगृहं ८-२७, 512 आदाय व्रतमात्मतत्व- ५-१, 388 आदौ दर्शनमुन्नतं 9-98, 14 आद्या सद्रत संचयस्य 9-6, 8 आद्यो जिनो नृपः श्रेयान् ६-१, 397 आद्योत्तमक्षमा यत्र ६-५९, 455 आधिव्याधिजरामृति ९-२१, 535 आपत्सापि यतेः परेण २३-८, 902 आपदेषु रागरोष १-११२, 112 आपन्मय संसारे
३-४६,298
आयातेऽनुभवं भवादि १-१०८, 108 आयासकोटिभिरुपाआयासकोटिभिरुपा
२-४२, 205 २-७,240 आयुः क्षतिः प्रतिक्षणम् ३ २८, 280 आराध्यन्ते जिनेन्द्रा १-१३, 13 भारार्तिकं तरलवह्निशिखं १९-६, 853 आवरणाईणि तए १३-२०, 701 आश्रित्य व्यवहारमार्ग 3-3, 523 भास्तामन्यगतौ प्रतिक्षण १ - १४२, 142 मास्तामस्य विधानतः १-१९६, 196 आस्तामेतदमुत्र सूनृत १-९३, 93 आस्तामेतद्यदिह जननीं १-२२, 22 भास्तां जरादिदुःखं 99-4, 602 आस्तां तत्र स्थितो यस्तु ४ - ६२, 369 आस्तां बहिरुपाधिचयः ११-२७, 624 आहारात्सुखितौषधाद् ७-१२, 470
इ
इति ज्ञेयं तदेवैकं ४-२१, 328 इत्यत्र गहनेऽत्यन्त ४-६१,368 इत्यादिर्धर्म एषः क्षितिप१-१६४, 164 इत्यास्थाय हृदि स्थिरं ९ २८,542 इत्युपासक संस्कारः ६-६२, 48 इत्येकाग्रमना नित्यं २२-१०, 893 इन्द्रत्वं च निगोदतां च ९-३०, 544 इन्द्रस्य प्रणतस्य 9-8, 4 इमामधीते श्रुतदेवता- १५-३०, 805 इष्टक्षयो यदिह ते ३-१४, 266 इह वरमनुभूतं भूरि १-३७, 37
उ
उक्तं जिनैर्द्वादशभेद १ - १२६, 126 उक्तेयं मुनिपद्मनन्दि- १२-२२, 681 उग्रग्रीष्मरविप्रताप- १-१९२, 192 उचैः फलाय परमामृत- १९-८, 855 उद्योदीरणा सत्ता उदेति पातायं रविर्यथा
४-३४, 341
३-७, 259 २-४८, 246 २०-३, 860
उत्कृष्टपात्रमनगारउदर मां पतितमतो