________________
૨૭૦
पद्मनन्दि-पञ्चविंशतिः
[939:२६-१939 ) युवतिसंगतिवर्जनेमष्टकं प्रति मुमुक्षुजनं भणितं मया ।
सुरतरागसमुद्रगता जनाः कुरुत मा क्रुधमत्र मुनौ मयि ॥९॥
विषयसौख्यं विषसंनिभं भवेत् । तव विषयान् भुक्तवतः कुशलं न अस्ति ॥ ८॥'मया पद्मनन्दिमुनिना । मुमुक्षुजनं प्रति । यवति-स्त्रीसंगतिवर्जनम् अष्टकम । भणितं कथितम् । सुरतरागसमुद्रगताः प्राप्ताः । जनाः लोकाः । अत्र मयि मुनी मुनीश्वरे। क्रुधं कोपम् । मा कुरुत मा कुर्वन्तु। मयि पद्मनन्दिमुनी ॥९॥ ब्रह्मचर्याष्टकं समाप्तम् ॥२६॥
॥ इति पद्मनन्याचार्यविरचिता पद्मनन्दिपञ्चविंशतिः ॥
अहित अनिवार्य है ॥ ८ ॥ मैंने स्वीसंसर्गके परित्यागविषयक जो यह आठ श्लोकोंका प्रकरण रचा है वह मोक्षाभिलाषी जनको लक्ष्य करके रचा है। इसलिये जो प्राणी मैथुनके अनुरागरूप समुद्रमें मम हो रहे हैं वे मुझ ( पद्मनन्दी) मुनिके ऊपर क्रोध न करें ॥ ९॥ इस प्रकार ब्रह्मचर्याष्टक समाप्त हुआ ॥ २६ ॥
॥ इस प्रकार पद्मनन्दी मुनिके द्वारा विरचित 'पद्मनन्दि-पञ्चविंशति' ग्रन्थ समाप्त हुआ |
१क संगविवर्जन । २ क-प्रतावेवंविधारत्यस्य श्लोकस्य टीका-मया पद्मनन्दिना मुनिना । युवतिसंगविवर्जनं अष्टकम् । प्रति मुमुक्षुजनं मुनिजनं प्रति। भणितम् अस्ति । पुनः सुरतरागसमुद्रे गताः प्राप्ताः । जनाः लोकाः। अत्र मयि मुनौ । क्रुधं कोपम् । मा कुरुत ॥ ९॥
dow