________________
-828 : १६.२२]
१६. स्वयंभूस्तुतिः 825) सुहृत्सुखी स्यादहितः सुदुःखितः
स्वतोऽप्युदासीनतमादपि प्रभोः। यतः स जीयाजिनमल्लिरेकतां
गतो जगद्विस्मयकारिचेष्टितः॥१९॥ 826) विहाय नूनं तृणवत्स्वसंपदं
मुनिर्वतैर्यो ऽभवदत्र सुव्रतः। जगाम तद्धाम विरामवर्जितं
सुबोधदृडझे स जिनः प्रसीदतु ॥२०॥ 827) परं परायत्ततयातिदुर्बलं चलं
खसौख्यं यदसौख्यमेव तत् । अदः प्रमुच्यात्मसुखे कृतादरो
नमिर्जिनो यः स ममास्तु मुक्तये ॥२१॥ 828) अरिष्टसंकर्तनचक्रनेमिताम
उपागतो भव्यजनेषु यो जिनः । स्फुरच्छिरोरत्नमहोधिकप्रभाः। जगद्गृहे प्रदीपा इव । किंलक्षणा नखाः । पापतमोविनाशनाः ॥ १८ ॥ स जिनः मल्लिः जीयात । किंलक्षणः मल्लिः । आत्मना सह एकतां गतः । जगद्विस्मयकारी-आश्चर्यकारी चेष्टितः। यतः यस्माद्धेतोः । महत मित्रः मित्रम]। स्वतः आत्मनः सकाशात् । सुखी भवेत् । अहितः सुदुःखितः भवेत् । कस्मात् प्रभोः मल्लिनाथस्य नाथात् ] उदासीनतमात् ॥ १९॥ स सुव्रतः जिनः । मे मम प्रसीदतु प्रसन्नो भवतु । अत्र लोके । यः मुनिसुव्रतः । नूनं स्वसंपदं तणवत । विहाय परित्यज्य । व्रतैः' मुनिः अभवत् । तत् मोक्षधाम गृहम् । जगाम अगमत् । किंलक्षणं मोक्षगृहम् । विरामवर्जितं विनाशरहितम् । पुनः किंलक्षणो जिनः । सुबोधदृक् ।। २०॥ स नमिर्जिनः मम मुक्तयेऽस्तु । यः नमिः । अदः स्वसौख्यं इन्द्रियसुखम् । प्रमुच्य परित्यज्य । आत्ममुखे कृतादरः आत्मसुखे आदरः कृतः। किंलक्षणम् इन्द्रियसुखम् । परायत्ततया पराधीनतया। परं भिन्नम् । पुनः यत्सौख्यम् । अतिदुर्बलं हीनम् । चलं विनश्वरम् । तत्सौख्यम् असौख्यमेव ॥ २१॥ स जिनः जयतात् । यः जिनः । भव्यजनेषु । अरिष्टसंकर्तन चक्रनेमिताम् उपागतः । अशुभकर्मणः कर्तनं छेदनं तस्मिन् छेदने चक्रनेमितां करनेवाले दीपकोंके समान शोभायमान होते हैं वह अरनाथ जिनेन्द्र जयवंत होवे ॥ १८ ॥ अत्यन्त उदासीनता ( वीतरागता ) को प्राप्त हुए भी जिस मल्लि प्रभुके निमित्तसे मित्र स्वयं सुखी और शत्रु स्वयं अतिशय दुःखी होता है, इस प्रकारसे जिसकी प्रवृत्ति विश्वके लिये आश्चर्यजनक है, तथा जो अद्वैतभावको प्राप्त हुआ है वह मल्लि जिनेन्द्र जयवन्त होवे ॥ विशेषार्थ-- जो प्राणी शत्रुको दुःखी और मित्रको सुखी करता है वह कभी उदासीन नहीं रह सकता है। किन्तु मल्लि जिनेन्द्र न तो शत्रुसे द्वेष रखते थे. और न मित्रसे अनुराग भी। फिर भी उनके उत्कर्षको देखकर वे स्वभावतः क्रमसे दुःखी और सुखी होते थे। इसीलिये यहां उनकी प्रवृत्तिको आश्चर्यकारी कहा गया है ॥ १९ ॥ जो मुनिसुव्रत यहां अपनी सम्पत्तिको तृणके समान छोड़ करके व्रतों ( महाव्रतों) के द्वारा सुव्रत ( उत्तम व्रतोंके धारक) मुनि हुए थे और तत्पश्चात् उस अविनश्वर पद (मोक्ष) को भी प्राप्त हुए थे वे सम्यग्ज्ञान और सम्यग्दर्शनसे विभूषित मुनिसुव्रत जिनेन्द्र मेरे उपर प्रसन्न होवें ॥ २०॥ जो इन्द्रियसुख पर (कर्म) के अधीन होनेके कारण आत्मासे पर अर्थात् भिन्न है, अतिशय दुर्बल है, तथा विनश्वर है वह वास्तवमें दुःखरूप ही है। जिसने उस इन्द्रियसुखको छोड़कर आत्मीक सुखके विषयमें आदर किया था वह नेमिनाथ जिनेन्द्र मेरे लिये मुक्तिका कारण होवे ॥२१॥ जो अशुभ कर्मको
१क स्वसौख्यं । २ श यत्र ते अधिकप्रभाः। ३ क कारी। ४ च मुनिव्रतैर्यो ।