________________
- 655 : ११-५८ ]
११. निश्चयपञ्चाशत्
650 ) बद्धो वा मुक्तो वा चिद्रूपो नयविचार विधिरेषः । सर्वनयपक्षरहितो भवति हि साक्षात्समयसारः ॥ ५३ ॥ 651 ) नयनिक्षेपप्रमितिप्रभृतिविकल्पोज्झितं परं शान्तम् । शुद्धानुभूतिगोचर महमेकं धाम चिद्रूपम् ॥ ५४ ॥ 652 ) ज्ञाते ज्ञातमशेषं दृष्टे दृष्टं च शुद्धचिद्रूपे ।
निःशेषबोध्यविषय हग्बोधौ यन्न तद्भिन्नौ ॥ ५५ ॥ 653 ) भावे मनोहरे ऽपि च काचिन्नियता च जायते प्रीतिः । अपि सर्वाः परमात्मनि दृष्टे तु स्वयं समाप्यन्ते ॥ ५६ ॥ 654 ) सन्नप्यसन्निव विदां जनसामान्यो ऽपि कर्मणो योगः । तरणपटूनामृद्धः पथिकानामिव सरित्पूरः ॥ ५७ ॥ 655 ) मृगयमाणेन सुचिरं रोहणभुवि रत्नमीप्सितं प्राप्य । यायश्रुतिरपि विलोक्यते लब्धतत्त्वेन ॥ ५८ ॥
१९१
विनष्टाखिलविकल्पजाल माणि ॥ ५२ ॥ चिद्रूपः बद्धः वा मुक्तः वा एषः नयविचारविधिः । हि यतः । साक्षात्समयसारः सर्वनयपक्ष रहितः भवति ॥ ५३ ॥ अहम् एकं चिद्रूपम् । धाम गृहम् । किंलक्षणं चिद्रूपम् । नयनिक्षेप प्रमिति प्रमाणप्रभृतिआदिविकल्पोज्झितं रहितम् । पुनः किंलक्षणं चिद्रूपम् । शान्तम् । परं श्रेष्ठम् । पुनः शुद्धानुभूतिगोचरम् ॥ ५४ ॥ शुद्धचिद्रूपे ज्ञाते सति अशेषं ज्ञातम् । च पुनः । शुद्धचिद्रूपे दृष्टे सति अशेषं दृष्टम् । ययस्मात्कारणात् । दृम्बोधौ । तद्भिन्नौ न तस्मात् चिद्रूपात् भिन्नौ न । किंलक्षणौ दृग्बोधौ । निःशेषबोध्यविषयौ निःशेषज्ञेयगोचरौ ॥ ५५ ॥ च पुनः । मनोहरेऽपि भावे सति । काचित् नियता निश्चिता । प्रीतिः । जायते उत्पद्यते । अपि । स्वयम् आत्मना परमात्मनि दृष्टे सति सर्वाः प्रीतयः समाप्यन्ते । यस्मिन् परमात्मनि दृष्टे सति सर्वपदार्थाः दृश्यन्ते । सर्वो मोहो विनाशं गच्छति ॥ ५६ ॥ विदां पण्डितानाम् । कर्मणो योगः सन् अपि असन् इव । तरणपटूनां पथिकानां सरित्पूरः इव । किंलक्षणः सरितूरः । जनसामान्योऽपि जनतुल्यः अपि । समृद्धः ॥ ५७ ॥ लब्धतत्त्वेन मुनिना । हेय - अहेयश्रुतिः अपि विलोक्यते । रोहणभुवि रोहणाचले । सुचिरं चिरकालम् । मृगयमाणेन हो जाते हैं उसी प्रकार विवेकी जनके हृदयमें आत्मतेजके प्रगट हो जानेपर समस्त विकल्पसमूह नष्ट हो जाते हैं । ऐसे आत्मतेजको नमस्कार करना चाहिये ॥ ५२ ॥ चैतन्यस्वरूप बद्ध है अथवा मुक्त है, यह तो नयोंके आश्रित विचारका विधान है । वास्तव में समयसार ( आत्मस्वरूप ) साक्षात् इन सब नयपक्षों से रहित है ॥ ५३ ॥ जो चैतन्यरूप तेज नय, निक्षेप और प्रमाण आदि विकल्पोंसे रहित; उत्कृष्ट, शान्त, एक एवं शुद्ध अनुभवका विषय है वही मैं हूं ॥ ५४ ॥ शुद्ध चैतन्यस्वरूपके ज्ञात हो जानेपर सब कुछ ज्ञात हो जाता है तथा उसके देख लेनेपर सब कुछ देखनेमें आ जाता है। कारण यह कि समस्त ज्ञेय पदार्थों को विषय करनेवाले दर्शन और ज्ञान उक्त चैतन्य स्वरूपसे भिन्न नहीं हैं ॥ ५५ ॥ मनोहर भी पदार्थके विषय में कुछ नियमित ही प्रीति उत्पन्न होती है । परन्तु परमात्माका दर्शन होनेपर सब ही प्रकार की प्रीति स्वयमेव नष्ट हो जाती है ॥ ५६ ॥ जिस प्रकार तैरनेमें निपुण पथिकोंके लिये वृद्धिंगत नदीका प्रवाह हो करके भी नहींके समान होता है- उसे वे कुछ भी बाधक नहीं मानते हैं - उसी प्रकार विद्वज्जनोंके लिये जनसाधारणमें रहनेवाला कर्मका सम्बन्ध विद्यमान होकर भी अविद्यमानके समान प्रतीत होता है ॥ ५७ ॥ जिस प्रकार चिर कालसे रोहण पर्वतकी भूमि में इच्छित रत्नको खोजनेवाला मनुष्य उसे प्राप्त करके हेय और उपादेयकी श्रुतिका भी अवलोकन करता है - यह ग्रहण करनेके योग्य है या त्यागने के योग्य, इस प्रकारका विचार करता है- उसी प्रकार तत्त्वज्ञ पुरुष आत्मारूप रोहणभूमिमें चिर कालसे इच्छित आत्मतत्त्वरूप रत्नको खोजता हुआ उसे प्राप्त करके हेय उपादेय श्रुतिका भी
१. क वा नास्ति । २ श एक अहम् । ३ श मनोहरे भावे । ४ क सर्व मोह ।