________________
-644:११-४७]
११, निश्चयपश्चाशत् 640) हेयोपादेयविभागभावनाकथ्यमानमपि तत्त्वम् ।
हेयोपादेयविभागभावनावर्जितं विद्धि ॥ ४३ ॥ 641 ) प्रतिपद्यमानमपि च श्रुताद्विशुद्धं परात्मनस्तत्त्वम् ।
उररीकरोतु चेतस्तदपि न तचेतसो गम्यम् ॥ ४४ ॥ 642 ) अहमेकाक्यद्वैतं द्वैतमहं कर्मकलित इति बुद्धेः।
आद्यमनपायि मुक्तरितरविकल्पं भवस्य परम् ॥ ४५ ॥ 643 ) बद्धो मुक्तोऽहमथ द्वैते सति जायते ननु द्वैतम् ।
मोक्षायेत्युभयमनोविकल्परहितो भवति मुक्तः॥४६॥ 644) गतभाविभवद्भावाभावप्रतिभावभावितं चित्तम् ।
अभ्यासाच्चिद्रूपं परमानन्दान्वितं कुरुते ॥४७॥
खयं सिद्धः आत्मा सहजैकबोधरूपे तिष्ठति ॥ ४२ ॥ हेयं त्याज्यम् उपादेयं ग्रहणीयं तयोः द्वयोः हेयोपादेययोः द्वयोः विभागभावनया भेदभावनया कृत्वा कथ्यमानम् अपि । तत्त्वं हेयोपादेयमेदभावनया वर्जितम् । तत्त्वं विद्धि ॥४३॥ च पुनः । परात्मनः विशुद्धं तत्त्वम् । श्रुतात् शास्त्रात् । प्रतिपद्यमानमपि कथ्यमानमपि । चेतः उररीकरोतु अङ्गीकरोतु। तदपि तत्त्वम् । चेतसः गम्यं गोचरं न ॥४४॥ अहम् एकाकी इति बुद्धेः सकाशात् अद्वैतम्। अहं कर्मकलितः इति बुद्धेद्वैतम् । आयं मुके: अनपायि विघ्नरहितम् । इतरत् द्वैतं परं भवस्य संसारस्य कारणं विकल्पम् ॥ ४५ ॥ अहं बद्धः अर्थ अहं मुक्तः द्वैते सति ननु द्वैतं जायते । इति हेतोः। मोक्षाय उभयमनोविकल्परहितः मुक्तः भवति ॥ ४६॥ गतभाविभवद्भावाः तेषाम् अभावः अतीतभविष्यद्वर्तमानाः भावाः तेषाम् अभावः तस्य प्रतिभावः संभावनं तेन भावितं चिर्त मेदहोता हुआ एक अपने स्वाभाविक ज्ञानस्वरूपमें स्थित हो जाता है ।॥ ४२ ॥ हेय और उपादेयके विभागकी भावनासे कहा जानेवाला भी तत्व उस हेय-उपादेयविभागकी भावनासे रहित है, ऐसा जानना चाहिये। विशेषार्थ- पर पदार्थ हेय हैं और चैतन्यमय आत्माका स्वरूप उपादेय है, इस प्रकार व्यवहारनयकी अपेक्षा हेय-उपादेयविभागकी भावनासे ही यद्यपि आत्मतत्वका वर्णन किया जाता है। फिर भी निश्चयनयकी अपेक्षा वह समस्त विकल्पोंसे रहित होनेके कारण उक्त हेय-उपादेयविभागकी भावनासे भी रहित है ॥ १३॥ यद्यपि मन आगमकी सहायतासे विशुद्ध परमात्माके स्वरूपको जानकर ही उसे स्वीकार करता है, फिर भी वह आत्मतत्व वास्तवमें उस मनका विषय नहीं है। विशेषार्थ- अभिप्राय यह है कि आत्मतत्त्वका परिज्ञान आगमके द्वारा होता है और उस आगमके विचारमें मन कारण है, क्योंकि, मनके विना किसी प्रकारका भी विचार सम्भव नहीं है । इस प्रकार उस आत्मतत्त्वके स्वीकार करनेमें यद्यपि मन कारण होता है, फिर भी निश्चयनयकी अपेक्षा वह आत्मतत्त्व केवल स्वानुभवके द्वारा ही गम्य है, न कि अन्य मन आदिके द्वारा ।। ४४ ॥ 'मैं अकेला हूं' इस प्रकारकी बुद्धिसे अद्वैत तथा 'मैं कर्मसे संयुक्त हूं' इस प्रकारकी बुद्धिसे द्वैत होता है । इन दोनोंमेंसे प्रथम विकल्प ( अद्वैत) अविनश्वर मुक्तिका कारण और द्वितीय (द्वैत ) विकल्प केवल संसारका कारण है ॥ ४५ ॥ मैं बद्ध हूं अथवा मुक्त हूं, इस प्रकार द्वित्वबुद्धिके होनेपर निश्चयसे द्वैत होता है । इसलिये जो योगी मोक्षके निमित्त इन दोनों विकल्पोंसे रहित हो गया है वह मुक्त हो जाता है ॥ ४६॥ भूत, भविष्यत् एवं वर्तमान पदार्थोके अभावकी भावनासे परिपूर्ण चित्त अभ्यासके बलसे चैतन्य स्वरूपको उत्कृष्ट आनन्दसे युक्त कर देता है ॥ विशेषार्थ-निश्चयसे मैं शुद्ध
१० मुक्ततरविकल्पं, बस मुक्ततरदिकल्पं । २ अङ्गीकरोतु' नास्ति । ३ बम मुक्तः। ४ा कारणविकल्पं । 'अर्थ' इति नास्ति।