________________
१७४
पद्मनन्दि-पञ्चविंशतिः
570 ) रुग्जरादिविकृतिर्न मे ऽञ्जसा सा तनोरहमितः सदा पृथक् । मीलिते ऽपि सति खे विकारिता जायते न जलदैर्विकारिभिः ॥ २३ ॥ 571) व्याधिनाङ्गमभिभूयते परं तद्वतो ऽपि न पुनश्चिदात्मकः ।
उत्थितेन गृहमेव दह्यते वह्निना न गगनं तदाश्रितम् ॥ २४ ॥ 572 ) बोधरूपमखिलैरुपाधिभिर्वर्जितं किमपि यत्तदेव नः ।
[570: १०-२३
नान्यदल्पमपि तत्स्वमीदृशं मोक्षहेतुरिति योगनिश्चयः ॥ २५ ॥ 573 ) योगतो हि लभते विबन्धनं योगतो ऽपि किल मुच्यते नरः ।
योगवर्त्म विषमं गुरोर्गिरा बोध्यमेतदखिलं मुमुक्षुणा ॥ २६ ॥ 574 ) शुद्धबोधमयमस्ति वस्तु यद् रामणीयकपदं तदेव नः ।
स प्रमाद इह मोहजः क्वचित्कल्प्यते वद परो [ रे ]ऽपि रम्यता ॥ २७ ॥
पथि मार्गे संचरति गतिरस्ति तदा कदाचन । तमसाम् अज्ञानानाम् । संनिधिर्नैकटयं न भवेत् । किंलक्षणः तमसां संनिधिः । दृग्-दर्शन-अवरोधकारकः । तत्र दृष्टान्तमाह । यथा भास्वतः सूर्यस्य । मार्गे संचरतः जनस्य अन्धकाराणां नैकटचं न भवेत् ॥२२॥ रुग्जरादिविकृतिः । अञ्जसा सामस्त्येन । मे मम न । सा विकृतिः । तनोः शरीरस्य अस्ति । इतः शरीरात् । अहं सदा पृथकू भिन्नः । खे आकाशे । विकारिभिः जलदैः विकारकरणशीलैः मेघैः । मीलिते'ऽपि एकीभूतेऽपि सति' आकाशद्रव्यस्य विकारिता न जायते ॥ २३ ॥ व्याधिना अङ्गम् । परं केवलम् । अभिभूयते पीड्यते । पुनः चिदात्मकः न अभिभूयते । किंलक्षणः चिदात्मकः । तद्गतः तस्मिन् शरीरे गतः प्राप्तः । उत्थितेन [ वह्निना ] अमिना । गृहमेव दयते । तदाश्रितं गृहाश्रितम् । गगनम् आकाशम् । न दह्यते ॥ २४ ॥ यत्किमपि बोधरूपम् अखिलैः उपाधिभिः वर्जितं तदेव । नः अस्माकम् । तत्त्वम् । अन्यत् अल्पम् अपि न । ईदृशं तत्त्वं मोक्षहेतुः इति योगनिश्चयः ॥ २५ ॥ हि यतः । योगतः नरः विबन्धनं लभते । योगतोऽपि । किल इति सत्ये । नरः मुच्यते । योगवर्त्म विषमम् । मुमुक्षुणा मुनिना । एतत् योगमार्गम् । गुरोः गिरा वाण्या कृत्वा । बोध्यं ज्ञातव्यम् ॥ २६ ॥ यत् वस्तु शुद्धबोधमयमस्ति तदेव । नः अस्माकं रामणीयकपदं रम्यपदम् । इह जगति ।
पहुंचानेवाली अन्धकार ( अज्ञान ) की समीपता कभी भी नहीं हो सकती है ॥ विशेषार्थ - जिस प्रकार निराधार आकाशमार्गमें गमन करनेवाले सूर्यके रहनेपर अन्धकार किसी प्रकारसे बाधा नहीं पहुंचा सकता है उसी प्रकार समस्त मानसिक विकल्पोंसे रहित आत्मतत्त्वमें संचार करनेवाले योगीके तत्त्वदर्शनमें अज्ञान - अन्धकार भी बाधा नहीं पहुंचा सकता है ॥ २२ ॥ रोग एवं जरा आदि रूप विकार वास्तवमें मेरा नहीं है, वह तो शरीरका विकार है और मैं उस शरीरसे सम्बद्ध होकर भी वस्तुतः उससे सर्वदा भिन्न हूं । ठीक है - विकारको उत्पन्न करनेवाले मेघोंके साथ आकाशका मिलाप होनेपर भी उसमें किसी प्रकारका विकारभाव नहीं उदित होता ॥ २३ ॥ रोग केवल शरीरका अभिभव करता है, किन्तु वह उसमें स्थित होनेपर भी चेतन आत्माका अभिभव नहीं करता । ठीक है - उत्पन्न हुई अग्नि केवल घरको ही जलाती है, किन्तु उसके आश्रयभूत आकाशको नहीं जलाती है ॥ २४ ॥ समस्त उपाधियोंसे रहित जो कुछ भी ज्ञानरूप है वही हमारा स्वरूप है, उससे भिन्न थोड़ा-सा भी तत्त्व हमारा नहीं है; इस प्रकारका योगका निश्चय मोक्षका कारण होता है ॥ २५ ॥ मनुष्य योगके निमित्तसे विशेष बन्धनको प्राप्त करता है, तथा योगके निमित्तसे ही वह उससे मुक्त भी होता है । इस प्रकार योगका मार्ग विषम है । मोक्षाभिलाषी भव्य जीवको इस समस्त योगमार्गका ज्ञान गुरुके उपदेशसे प्राप्त करना चाहिये ॥ २६ ॥ जो शुद्ध ज्ञानस्वरूप वस्तु है वही हमारा रमणीय पद है । इसके विपरीत जो अन्य
I
१ अ श उच्छ्रितेन । २ श विकारिभिर्मेधैः विकारकरणशीलैः जलदैः । संमीलिते । ३ श 'सति' नास्ति । ४ श 'तदाश्रितं' नास्ति । ५ श निबंधनं । ६ श अतोऽये 'रम्यता कल्प्यते' पर्यन्तः पाठः स्खलितः जातः ।