________________
MannKorearrammcomnirmonion
-532 :९-१८] ९. आलोचना
१६३ 580 ) सर्वेषामपि कर्मणामतितरां मोहो बलीयानसौ
धत्ते चञ्चलतां बिभेति च मृतेस्तस्य प्रभावान्मनः। नो चेजीवति को म्रियेत क इह द्रव्यत्वतः सर्वदा
नानात्वं जगतो जिनेन्द्र भवता दृष्टं परं पर्ययैः ॥ १६ ॥ 531) वातव्याप्तसमुद्रवारिलहरीसंघातवत्सर्वदा
सर्वत्र क्षणभङ्गुरं जगदिदं संचिन्त्य घेतो मम । संप्रत्येतदशेषजन्मजनकव्यापारपारस्थितं ।
स्थातुं वाञ्छति निर्विकारपरमानन्दे त्वयि ब्रह्मणि ॥१७॥ 532) एनः स्यादशुभोपयोगत इतःप्राप्नोति दुःखं जनो
धर्मः स्याश्च शुभोपयोगत इतः सौख्यं किमप्याश्रयेत् । द्वन्द्वं द्वन्द्व मिदं भवाश्रयतया शुद्धोपयोगात्पुन
नित्यानन्दपदं तदत्र च भवानहन्नहं तत्र च ॥१८॥ बहिः बाह्ये भ्रमति । भो खामिन । किं क्रियते । अत्र लोके। मोहवशतः । कस्य जीवस्य । मृत्योःमरणतः सकाशात् । भीः भयं न । अपि तु सर्वेषां भयम् अस्ति । तत् तस्मात्कारणात् । मम स मोहः । वार्यता निवार्यताम् । किंलक्षणः मोहः । सर्वानर्थपरंपराकृत् । पुनः अहितः शत्रुः ॥ १५ ॥ भो जिनेन्द्र । सर्वेषाम् अपि कर्मणां मध्ये असौ मोहः । अतितराम् अतिशयेन । बलीयान् बलिष्ठः । तस्य मोहस्य । प्रभावान्मनः चञ्चलतां धत्ते । च पुनः । मृतेः मरणात् बिभेति भयं करोति । नो चेत् । इह जगति । द्रव्यत्वतः कः जीवति । कः म्रियेत । जगतः पर्ययैः सर्वदा नानारूपम् अस्ति । परं किंत । भो जिनेन्द्र भवता । दृष्टम् अवलोकितं जगत् ॥ १६॥ तत् मम चेतः मनः। संप्रति इदानीम् । त्वयि ब्रह्मणि स्थातुं वाञ्छति । इदं जगत् सर्वदा क्षणभहरं संचिन्त्य । किंवत् । वात-पवनव्याप्तसमुद्रवारिलहरीसंघातवत् समूहवत् । किंलक्षणं मनः । अशेषजन्मजनक उत्पादक-व्यापारपारे स्थितं विकल्परहितम् । किंलक्षणे त्वयि। निर्विकारपरमानन्दे विकाररहिते॥१७॥ अशुभोपयोगतः एनः पापं स्यात् भवेत् । इतः पापात् । जनः दुःखं प्राप्नोति । च पुनः । शुभोपयोगतः धर्मः स्यात् । इतः धर्मात् । अनः किमपि परिभ्रमण करता है । क्या किया जाय, मोहके वशसे यहां मृत्युका भय भला किसको नहीं होता है ? अर्थात् उसका भय प्रायः सभीको होता है । इसलिये हे प्रभो! समस्त अनर्थों की परम्पराके कारणीभूत मेरे इस मोहरूप शत्रुका निवारण कीजिये ॥ १५ ॥ सभी कर्मोंमें वह मोह अतिशय बलवान् है । उसीके प्रभावसे मन चपलताको धारण करता है और मृत्युसे डरता है । यदि ऐसा न होता तो फिर संसारमें द्रव्यकी अपेक्षा कौन जीता है और कौन मरता है ? हे जिनेन्द्र ! आपने केवल पर्यायोंकी अपेक्षासे ही संसारकी विविधताको देखा है ॥ विशेषार्थ- यदि निश्चय नयसे विचार किया जाय तो शुद्ध चैतन्यस्वरूप यह आत्मा अनादि-निधन है, उसका न कभी जन्म होता है और न कभी मरण भी। उसके जन्म-मरणकी कल्पना व्यवहारी जन पर्यायकी प्रधानतासे केवल मोहके निमित्तसे करते हैं । जिसका वह मोह नष्ट हो जाता है उसका मन चपलताको छोड़कर स्थिर हो जाता है। उसे फिर मृत्युका भय नहीं होता । इस प्रकारसे उसे यथार्थ आत्मस्वरूपकी प्रतीति होने लगती है और तब वह शीघ्र ही परमानन्दमय अविनश्वर पदको प्राप्त कर लेता है ॥ १६ ॥ यह विश्व वायुसे ताडित हुए समुद्रके जलमें उठनेवाली लहरोंके समूहके समान सदा और सर्वत्र क्षणनश्वर है, ऐसा विचार करके यह मेरा मन इस समय जन्म-मरणरूप संसारकी कारणीभूत इन समस्त प्रवृत्तियोंके पार पहुंचकर अर्थात् ऐसी क्रियाओंको छोड़कर निर्विकार व परमानन्दस्वरूप आप परमात्मामें स्थित होनेकी इच्छा करता है ॥ १७॥ अशुभ उपयोगसे पाप उत्पन्न होता
१क 'भो जिनेन्द्र' नास्ति । २क'पवन' नास्ति ।