________________
१३४
पद्मनन्दि-पञ्चविंशतिः
[488 : ६-३७433) येषां जिनोपदेशेन कारुण्यामृतपूरिते । चित्ते जीवदया नास्ति तेषां धर्मः कुतो भवेत् ॥ ३७॥ 434) मूलं धर्मतरोराद्या व्रतानां धाम संपदाम् । गुणानां निधिरित्यङ्गिदया कार्या विवेकिभिः॥३८॥ 435 जीवदयाधारा गणास्तिष्ठन्ति मानषे। सत्राधाराः प्रसनानां हाराणां च सराव ॥३९॥ 436) यतीनां श्रावकाणां च व्रतानि सकलान्यपि । एकाहिंसाप्रसिद्ध्यर्थ कथितानि जिनेश्वरैः ॥४०॥ 437 ) जीवहिंसादिसंकल्पैरात्मन्यपि हि दूषिते । पापं भवति जीवस्य न परं परपीडनात् ॥४१॥ 438) द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्मभिः । तद्भावना भवत्येव कर्मणः क्षयकारणम् ॥४२॥
wwwwwwwwwwwwwwwwwwwwwwww
सन्ति । बहुपापेन आवृतम् [भावृतः] आच्छादितं ["तः ] आत्मा येषां ते बहुपापावृतात्मानः धर्मस्य । पराङ्मुखा वर्तन्ते ॥ ३६॥ येषां गृहस्थानाम्। चित्ते मनसि। जीवदया धर्मः अस्ति तेषां श्रावकाणां धर्मः भवेत् । किंलक्षणे चित्ते। जिनोपदेशेन कारुण्यामृतपूरिते। येषां श्रावकाणां चित्ते जीवदया न अस्ति । तेषां श्रावकाणाम् । धर्मः कुतो भवेत् ।। ३७ ॥ इति हेतोः । विवेकिभिः अङ्गिदया कार्या कर्तव्या। अगिदया धर्मतरोः धर्मवृक्षस्य मूलम् । पुनः किंलक्षणा दया। बतानाम् आद्या आदी जाता आद्या'। पुनः किंलक्षणा दया। संपदां धाम गृहम्। पुनः किंलक्षणा दया। गुणाना निधिः। इति हेतोः । दया कार्या॥३८॥ मानुषे मनुष्यविषये। सर्वे गुणाः जीवदयाधाराः तिष्ठन्ति । प्रसूनानां पुष्पाणाम् । च पुनः। हाराणां सूत्राधाराः सरा इव । लोके हारलड़॥३९॥ जिनेश्वरैः गणधरदेवैः । यतीनाम् । च पुनः । श्रावकाणाम् । सकलानि व्रतानि एकाहिंसाधर्मप्रसिद्ध्यर्थ कथितानि ॥४०॥ हि यतः । जीवहिंसादिसंकल्पैः कृत्वा आत्मनि दूषिते अपि जीवस्य पापं भवति। परं केवलम् । परपीडनात् न भवति । अपि तु परपीडनात् अपि पापं भवति। संकल्पैरपि पापं भवति ॥४१॥ महात्मभिः भव्यजीवैः। द्वादश अपि अनुप्रेक्षाः सदा । चिन्त्या विचारणीयाः । तद्भावना ताा अनुप्रेक्षाणां भावना । कर्मणः क्षयकारणं
अपनी शक्तिके अनुसार साधर्मी जनोंसे प्रेम नहीं करते हैं वे धर्मसे विमुख होकर अपनेको बहुत पापसे आच्छादित करते हैं ॥ ३६ ॥ जिन भगवान्के उपदेशसे दयालुतारूप अमृतसे परिपूर्ण जिन श्रावकोंके हृदयमें प्राणिदया आविर्भूत नहीं होती है उनके धर्म कहांसे हो सकता है ? अर्थात् नहीं हो सकता ॥ विशेषार्थ- इसका अभिप्राय यह है कि जिन गृहस्र्थोका हृदय जिनागमका अभ्यास करनेके कारण दयासे
ओतप्रोत हो चुका है वे ही गृहस्थ वास्तवमें धर्मात्मा हैं। किन्तु इसके विपरीत जिनका चित्त दयासे आर्द्र नहीं हुआ है वे कभी भी धर्मात्मा नहीं हो सकते। कारण कि धर्मका मूल तो वह दया ही है ॥ ३७ ॥ प्राणिदया धर्मरूपी वृक्षकी जड़ है, व्रतोंमें मुख्य है, सम्पत्तियोंका स्थान है, और गुणोंका भण्डार है । इसलिये उसे विवेकी जनोंको अवश्य करना चाहिये ॥३८॥ मनुष्यमें सब ही गुण जीवदयाके आश्रयसे इस प्रकार रहते हैं जिस प्रकार कि पुष्पोंकी लड़ियाँ सूतके आश्रयसे रहती हैं । विशेषार्थ-जिस प्रकार फूलोंके हारोंकी लड़ियां धागेके आश्रयसे स्थिर रहती हैं उसी प्रकार समस्त गुणोंका समुदाय प्राणिदयाके आश्रयसे स्थिर रहता है। यदि मालाके मध्यका धागा टूट जाता है तो जिस प्रकार उसके सब फूल विखर जाते हैं उसी प्रकार निर्दयी मनुष्यके वे सब गुण भी दयाके अभावमें विखर जाते हैं- नष्ट हो जाते हैं। अत एव सम्यग्दर्शनादि गुणोंके अभिलाषी श्रावकको प्राणियोंके विषयमें दयाल अवश्य होना चाहिये ॥ ३९ ॥ जिनेन्द्र देवने मुनियों और श्रावककोंके सब ही व्रत एक मात्र अहिंसा धर्मकी ही सिद्धिके लिये बतलाये हैं ॥ ४०॥ जीवके केवल दूसरे प्रणियोंको कष्ट देनेसे ही पाप नहीं होता, बल्कि प्राणीकी हिंसा आदिके विचार मात्रसे भी आत्माके दूषित होनेपर वह पाप होता है ॥ ४१ ॥ महात्मा पुरुषोंको निरन्तर बारहों अनुप्रेक्षाओंका चिन्तन करना चाहिये । कारण यह कि उनकी भावना (चिन्तन ) कर्मके क्षयका कारण होती है ॥ ४२ ॥
१ श दया । आबा आदौ जाता व्रताना प्रथमा मुख्या ।