________________
-482:६-३६] ६. उपासकसंस्कार
१३३ 425 ) विनयश्च यथायोग्यं कर्तव्यः परमेष्टिषु । दृष्टिबोधचरित्रेषु तद्वत्सु समयाश्रितैः ॥ २९ ॥ 426) दर्शनशानचारित्रतपःप्रभृति सिध्यति । विनयेनेति तं तेन मोक्षद्वारं प्रचक्षते ॥ ३०॥ 427 ) सत्पात्रेषु यथाशक्ति दानं देयं गृहस्थितैः । दानहीना भवेत्तेषां निष्फलैव गृहस्थता ॥ ३१ ॥ 428 ) दानं ये न प्रयच्छन्ति निर्ग्रन्थेषु चतुर्विधम् । पाशा एव गृहास्तेषां बन्धनायैव निर्मिताः ॥३२॥ 429 ) अभयाहारभैषज्यशास्त्रदाने हि यत्कृते । ऋषीणां जायते सौख्यं गृही श्लाघ्यः कथं न सः॥३३ 430 ) समर्थोऽपि न यो दद्याद्यतीनां दानमादरात् । छिनत्ति स स्वयं मूढः परत्र सुखमात्मनः ॥३४॥ 431) दृषन्नावसमो ज्ञेयो दानहीनो गृहाश्रमः । तदारुढो भवाम्भोधौ मजत्येव न संशयः ॥ ३५॥ 432 ) समयस्थेषु वात्सल्यं स्वशक्त्या ये न कुर्वते । बहुपापावृतात्मानस्ते धर्मस्य पराङ्मुखाः॥ ३६ ॥ समयाश्रितैः सर्वज्ञमताधितैः भव्यैः परमेष्ठिषु यथायोग्यं विनयः कर्तव्यः । भव्यैः दृष्टिबोधचरित्रेषु । तद्वत्सु रत्नत्रयाश्रितेषु विनयः कर्तव्यः ॥ २९ ॥ तेन कारणेन । विनयेन दर्शनज्ञानचरित्रतपःप्रभृति सिध्यति' । इति हेतोः । तं विनयं मोक्षद्वारं प्रचक्षते कथ्यते ॥३०॥ गृहस्थितः सत्पात्रेषु यथाशक्ति दानं देयम् । तेषां श्रावकाणाम् । दानहीना गृहस्थता निष्फला भवेत् ॥ ३१॥ ये श्रावकाः । निर्ग्रन्थेषु यतिषु । चतुर्विधं दानं न प्रयच्छन्ति तेषां गृहस्थानाम् । गृहाः बन्धनाय पाशाः विनिर्मिताः ॥ ३२॥ स गृही श्रावकः । कथं न श्लाघ्यः । हि यतः । यत्कृते येन गृहिणा कृते यत्कृते । अभय-आहारभैषज्यशास्त्रदाने कृते सति ऋषीणां सौख्यम् । जायते उत्पद्यते॥ ३३ ॥ यः समर्थः श्रावकः आदरात् यतीनां दानं न दद्यात् स मूढः मूर्खः । आत्मनः । परत्र सुखं परलोकसुखम् । स्वयम् आत्मना । छिनत्ति छेदयति ॥ ३४ ॥ दानहीनः गृहाश्रमः गृहपदः[दम् ] । दृषन्नावसमः ज्ञेयः पाषाणनौकासमः ज्ञातव्यः । तदारूढः तस्यां पाषाणनौकायाम् आरूढः नरः। भवाम्भोधौ संसारसमुद्रे । मज्जति ब्रुडति । न संशयः॥३५॥ ये श्रावकाः। समयस्थेषु जिनमार्गस्थितेषु नरेषु । स्वशक्त्या। वात्सल्यं सेवाम् । न कुर्वते। ते नराः धर्मस्य परामुखाः रत्नत्रयविषयक श्रद्धान (दृढ़ता ) दूसरे जन्ममें भी अतिशय वृद्धिंगत होता रहे ॥ २८ ॥ इसके अतिरिक्त श्रावकोंको जिनागमके आश्रित होकर अहंदादि पांच परमेष्ठियों, सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र तथा इन सम्यग्दर्शनादिको धारण करनेवाले जीवोंकी भी यथायोग्य विनय करनी चाहिये ॥ २९ ॥ उस विनयके द्वारा
चूंकि सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र और तप आदिकी सिद्धि होती है अत एव उसे मोक्षका द्वार कहा जाता है ॥ ३० ॥ गृहमें स्थित रहनेवाले श्रावकोंको शक्तिके अनुसार उत्तम पात्रोंके लिये दान देना चाहिये, क्योंकि, दानके विना उनका गृहस्थाश्रम (श्रावकपना ) निष्फल ही होता है ॥ ३१ ॥ जो गृहस्थ दिगम्बर मुनियोंके लिये चार प्रकारका दान नहीं देते हैं उनको बन्धनमें रखनेके लिये वे गृह मानो जाल ही बनाये गये हैं ॥ विशेषार्थ-अभिप्राय यह है कि श्रावक घरमें रहकर जिन असि-मषी आदिरूप कर्मोको करता है उनसे उसके अनेक प्रकारके पाप कर्मका संचय होता है। उससे छुटकारा पानेका उपाय केवल दान है । सो यदि वह उस पात्रदानको नहीं करता है तो फिर वह उक्त संचित पापके द्वारा संसारमें ही परिभ्रमण करनेवाला है । इस प्रकारसे उक्त दानहीन श्रावकके लिये वे घर बन्धनके ही कारण बन जाते हैं ।। ३२ ॥ जिसके द्वारा अभय, आहार, औषध और शास्त्रका दान करनेपर मुनियोंको सुख उत्पन्न होता है वह गृहस्थ कैसे प्रशंसाके योग्य न होगा ? अवश्य होगा ॥ ३३ ॥ जो मनुष्य दान देनेके योग्य हो करके भी मुनियोंके लिये भक्तिपूर्वक दान नहीं देता है वह मूर्ख परलोकमें अपने सुखको स्वयं ही नष्ट करता है ॥ ३४ ॥ दानसे रहित गृहस्थाश्रमको पत्थरकी नावके समान समझना चाहिये । उस गृहस्थाश्रमरूपी पत्थरकी नावपर बैठा हुआ मनुष्य संसाररूपी समुद्रमें डूबता ही है, इसमें सन्देह नहीं है ॥३५॥ जो गृहस्थ
१ क सिध्यति विनयेनेति तं तेन मोक्षद्वार प्रचक्षते । २ शयेन गृहिणा कृते यत्कृते' इति वाक्यांशः नास्ति। ३ श मूर्खः मूढः । ४क समः पाषाणनौकासमायःहातव्यः।