________________
१२०
पत्ननन्दि-पञ्चविंशतिः
[357 : ४-५०357) अक्षयस्याक्षयानन्दमहाफलभरश्रियः। तदेवैकं परं बीजं निःश्रेयसलसत्तरोः ॥५०॥ 358) तदेवैकं परं विद्धि त्रैलोक्यगृहनायकम् । येनकेन विना शङ्के वसदप्येतदुद्वसम् ॥ ५१ ॥ 359 ) शुद्ध यदेव चैतन्यं तदेवाहं न संशयः । कल्पनयानयाप्येतद्धीनमानन्दमन्दिरम् ॥५२॥ 360 ) स्पृहा मोक्षे ऽपि मोहोत्था तनिषेधाय जायते । अन्यस्मै तत्कथं शान्ताः स्पृहयन्ति मुमुक्षवः॥ 361 ) अहं चैतन्यमेवैकं नान्यत्किमपि जातुचित् । संबन्धो ऽपि न केनापि दृढपक्षो ममेदृशः॥ 362 ) शरीरादिवहिश्चिन्ताचक्रसंपर्कवर्जितम् । विशुद्धात्मस्थितं चित्तं कुर्वन्नास्ते निरन्तरम् ॥ ५५ ॥ 363 ) एवं सति यदेवास्ति तदस्तु किमिहापरैः। आसाद्यात्मन्निदं तत्त्वं शान्तो भव सुखी भव ॥ 364) अपारजन्मसन्तानपथभ्रान्तिकृतश्रमम् । तत्त्वामृतमिदं पीत्वा नाशयन्तु मनीषिणः ॥ ५७ ॥ औषधम् अस्ति । किंलक्षणं ज्योतिः । जन्मव्याधिविनाशनम् ॥४९॥ तदेव एक ज्योतिः। निःश्रेयसलसत्तरोः मोक्षतरोः बीजम् । किंलक्षणस्य मोक्षतरोः । अक्षयस्य विनाशरहितस्य । पुनः किंलक्षणस्य । अक्षयानन्दैमहाफलभरश्रीः यस्य स तस्य अक्षयानन्दमहाफलभरश्रियः ॥५०॥ तदेव एक ज्योतिः । परम् उत्कृष्टम् । त्रैलोक्यगृहनायकम् । विद्धि जानीहि । अहं शङ्के । येन एकेन विना आत्मना विना। एतत् त्रैलोक्यम् । वसत् अपि उद्वसम् उद्यानम् । इति हेतोः त्रैलोक्यनायकम् आत्मानं जानीहि ॥५१॥ यदेव शुद्धं चैतन्यं तदेव अहम । न संशयः न सन्देहः । एतत् ज्योतिः। अनया कल्पनया हीनम अन्यत् । अनेन विकल्पेन रहितं ज्योतिः । आनन्दमन्दिरं सुखनिधानम् ॥ ५२ ॥ मोक्षे अपि । मोहोत्था मोहोत्पन्ना। स्पृहा वाञ्छा। तन्निषेधाय मोक्षनिषेधाय । जायते कथ्यते। तत्तस्मात्कारणात् । मुमुक्षवः मुक्तिवाञ्छकाः मुनयः । अन्यस्मै वस्तुने। कथं स्पृहयन्ति कथं वाञ्छन्ति । किंलक्षगाः मुनयः । शान्ताः ॥ ५३ ॥ अहम् एकं चैतन्यम् एव । जातुचित् कदाचित् । अन्यत् किमपि न । केनापि वस्तुना सह संबन्धोऽपि न । मम मुनेः। ईदृशः दृढः पक्षः अस्ति ॥ ५४॥ चित्तं मनः । निरन्तरम् अनवरतम् । विशुद्धात्मस्थितं कुर्वन् । आस्ते तिष्ठति । किंलक्षणं मनः । शरीरादिबहिश्चिन्ताचक्र-समूहः तस्य चिन्ताचक्रसमूहस्य संपर्केण संयोगेन वर्जितम् ॥ ५५ ॥ इह आत्मनि । एवं पूर्वोक्तविचारे सति । यदेव निजम्वरूपम् । अस्ति । तदा अपरैः विकल्पैः किम् अस्ति । न किमपि । तदेव निजस्वरूपमस्तु । भो आत्मन् । इदं स्वरूपम् । आसाद्य प्राप्य । इदं तत्त्वं प्राप्य । शान्तो भव सुखी भव ॥ ५६ ॥ मनीषिणः मुनयः । इदं तत्त्वामृतं पीत्वा । अपारजन्मसन्तानपथभ्रान्त[न्ति]कृतश्रमं पाररहितसंसारपरजन्मरूपी रोगको नष्ट करनेवाली श्रेष्ठ औषधि है ॥ ४९ ॥ वही आत्मज्योति शाश्वतिक सुखरूपी महाफलोंके भारसे सुशोभित ऐसे अविनश्वर मोक्षरूपी सुन्दर वृक्षका एक उत्कृष्ट बीज है ॥ ५० ॥ उसी एक उत्कृष्ट आत्मज्योतिको तीनों लोकरूपी गृहका नायक समझना चाहिये, जिस एकके विना यह तीन लोकरूपी गृह निवाससे सहित होकर भी उससे रहित निर्जन वनके समान प्रतीत होता है। अभिप्राय यह है कि अन्य द्रव्योंके रहनेपर भी लोककी शोभा उस एक आत्मज्योतिसे ही है ॥ ५१ ॥ आनन्दकी स्थानभूत जो यह आत्मज्योति है वह “जो शुद्ध चैतन्य है वही मैं हूं, इसमें सन्देह नहीं है" इस कल्पनासे भी रहित है ॥ ५२ ॥ मोहके उदयसे उत्पन्न हुई मोक्षप्राप्तिकी भी अभिलाषा उस मोक्षकी प्राप्तिमें रुकावट डालनेवाली होती है, फिर भला शान्त मोक्षाभिलाषी जन दूसरी किस वस्तुकी इच्छा करते हैं ? अर्थात् किसीकी भी नहीं ॥ ५३ ॥ मैं एक चैतन्यस्वरूप ही हूं, उससे भिन्न दूसरा कोई भी स्वरूप मेरा कभी भी नहीं हो सकता । किसी पर पदार्थके साथ मेरा सम्बन्ध भी नहीं है, ऐसा मेरा दृढ़ निश्चय है ॥ ५४ ॥ ज्ञानी साधु शरीरादि बाह्य पदार्थविषयक चिन्तासमूहके संयोगसे रहित अपने चित्तको निरन्तर शुद्ध आत्मामें स्थित करके रहता है ॥ ५५ ॥ हे आत्मन् ! ऐसी अवस्थाके होनेपर जो भी कुछ है वह रहे । यहां अन्य पदार्थोंसे भला क्या प्रयोजन है ? अर्थात् कुछ भी नहीं । इस चैतन्य स्वरूपको पाकर, तू शान्त और सुखी हो ॥ ५६ ॥ बुद्धिमान् पुरुष इस तत्त्व रूपी अमृतको पीकर अपरिमित जन्मपरम्परा ( संसार ) के
१क दुद्वनम्। २.क यथा कल्पनया, ब मनःकल्पनया। ३ श विनाशरहितस्य आनंद। ४ क भटः श्री। ५क उद्धनम् । ६श अन्येन। ७क दृढपक्षः इत्यर्थः।