________________
१०९
-304 : ३-५२]
३. अनित्यपञ्चाशत् 302 ) दिनानि खण्डानि गुरूणि मृत्युना विहन्यमानस्य निजायुषो भृशम् ।
पतन्ति पश्यन्नपि नित्यमग्रतः स्थिरत्वमात्मन्यभिमन्यते जडः ॥५०॥ 303) कालेन प्रलयं वजन्ति नियतं ते ऽपीन्द्रचन्द्रादयः
का वार्तान्यजनस्य कीटसदृशो ऽशक्तेरदीर्घायुषः । तस्मान्मृत्युमुपागते प्रियतमे मोहं मुधा मा कृथाः
कालः क्रीडति नात्र येन सहसा तत्किंचिदन्विष्यताम् ॥ ५१॥ 304) संयोगो यदि विप्रयोगविधिना चेजन्म तन्मृत्युना
सम्पञ्चेद्विपदा सुखं यदि तदा दुःखेन भाव्यं ध्रुवम् । संसारे ऽत्र मुहुर्मुहुर्बहुविधांवस्थान्तरप्रोल्लसद् वेषान्यत्वनटीकृताङ्गिनि सतः शोको न हर्षः क्वचित् ॥५२॥
कथम् । प्रिया मे पुत्रा मे द्रविणमपि मे इदं गृहं मे । एवं वदन् पशुरिव अजशिशुरिव मरणं याति ॥ ४९ ॥ निजायुषः । गुरूणि बहतराणि । खण्डानि दिनानि । नित्यम अग्रतः पतन्ति । किंलक्षणस्य निजायषः । मत्यना विहन्यमानस्य यमेन पीडयम जडः मूर्खजनः । पश्यन् अपि आत्मनि विषये स्थिरत्वम् अभिमन्यते ॥ ५० ॥ भो भव्याः श्रूयताम् । कालेन कृत्वा। तेऽपि इन्द्रचन्द्रादयः। नियतं निश्चितम् । प्रलयं व्रजन्ति नाशं गच्छन्ति । अन्यजनस्य का वार्ता । किंलक्षणस्य अन्यजनस्य । कीटसदृशः पतङ्गसमानस्य । पुनः किंलक्षणस्य अन्यजनस्य । अशकेः असमर्थस्य । पुनः किंलक्षणस्य अन्यजनस्य । अदीर्घाय स्तोकायुर्जनस्य । तस्मात्कारणात् । प्रियतमे इष्टे जने । मृत्युम् उपागते सति । मुधा वृथा । मोहं मा कृथाः । सहसा तत्किचित् । अन्विष्यताम् अवलोक्यताम् । येन आत्मावलोकनेन । अत्र कालः न क्रीडति ॥५१॥ अत्र संसारे। ध्रुवं निश्चितम् । यदि सुखम् अस्ति तदा दुःखेन भाव्यं व्याप्तम् अस्ति । चेत् यदि । संपत् अस्ति तदा विपदा भाव्यम् अस्ति । अत्र संसारे । यदि चेत् । जन्म । तत् जन्म। मृत्युना भाव्यम् अस्ति । यदि चेत् । संयोगः इष्टमिलनम् अस्ति। तदा विप्रयोगविधिना वियोगेन ।
A.
है ॥ ४९॥ यह अज्ञानी प्राणी मृत्युके द्वारा खण्डित की जानेवाली अपनी आयुके दिनरूप दीर्घ खण्डोंको सदा सामने गिरते हुए देखता हुआ भी अपनेको स्थिर मानता है ॥ ५० ॥ जब वे इन्द्र और चन्द्र आदि भी समय पाकर निश्चयसे मृत्युको प्राप्त होते हैं तब भला कीड़ेके सदृश निर्बल एवं अल्पायु अन्य जनकी तो बात ही क्या है ? अर्थात् वह तो निःसन्देह मरणको प्राप्त होवेगा ही। इसलिये हे भव्य जीव ! किसी अत्यन्त प्रिय मनुष्यके मरणको प्राप्त होनेपर व्यर्थमें मोहको मत कर । किन्तु ऐसा कुछ उपाय खोज, जिससे कि वह काल ( मृत्यु ) सहसा यहां क्रीड़ा न कर सके ॥ ५१ ॥ जहांपर प्राणी बार बार बहुत प्रकारकी अवस्थाओंरूप वेपोंकी भिन्नतासे नटके समान आचरण करते हैं ऐसे उस संसारमें यदि इष्टका संयोग होता है तो वियोग भी उसका अवश्य होना चाहिये, यदि जन्म है तो मृत्यु भी अवश्य होनी चाहिये, यदि सम्पत्ति है तो विपत्ति भी अवश्य होनी चाहिये, तथा यदि सुख है तो दुख भी अवश्य होना चाहिये । इसीलिये सज्जन मनुप्यको इष्टसंयोगादिके होनेपर तो हर्ष और इष्टवियोगादिके होनेपर शोक भी नहीं करना चाहिये ॥ विशेषार्थ- जिस प्रकार नट (नाटकका पात्र) आवश्यकतानुसार राजा और रंक आदि अनेक प्रकारके वेषोंको तो ग्रहण करता है; परन्तु वह संयोग और वियोग, जन्म और मरण, सम्पत्ति और विपत्ति तथा सुख और दुख आदिमें अन्तःकरणसे हर्ष एवं विषादको प्राप्त नहीं होता । कारण कि वह अपनी यथार्थ अवस्था और ग्रहण किये हुए उन कृत्रिम वेषोंमें भेद समझता है । उसी प्रकार विवेकी मनुष्य भी उपर्युक्त संयोग-वियोग एवं नर-नारकादि अवस्थाओंमें कभी हर्ष और विषादको नहीं प्राप्त होता ।
१क पशुरिव मरणं ।
२क कीटसदृशः पुनः।।