________________
-34832-१०]
२. दानोपदेशनम् 245) औदार्ययुक्तजनहस्तपरम्पराप्तव्यावर्तनप्रसृतखेदभरातिखिन्नाः।
अर्था गताः कृपणगेहमनन्तसौख्यपूर्णा इवानिशमबाघमतिस्वपन्ति ॥ ४७ ॥ 246) उत्कृष्टपात्रमनगारमणुव्रताढ्यं मध्यं व्रतेन रहितं सुदृशं जघन्यम् ।
निदर्शनं व्रतनिकाययुतं कुपात्रं युग्मोज्झितं नरमपात्रमिदं च विद्धि ॥४८॥ 247 ) तेभ्यः प्रदत्तमिह दानफलं जनानामेतद्विशेषणविशिष्टमदुष्टभावात् ।
अन्यादृशे ऽथ हृदये तदपि खभावादुश्चावचं भवति किं बहुभिर्वचोभिः॥४९॥ 248 ) चत्वारि यान्यभयमेषजभुक्तिशास्त्रदानानि तानि कथितानि महाफलानि ।
नान्यानि गोकनकभूमिरथाङ्गनादिदानानि निश्चितमवद्यकराणि यस्मात् ॥ ५॥ समूहः । बलिं भुके बलिभोजनं करोति ॥ ४६ ॥ अर्थाः कृपणगेहं गताः । किंलक्षणा अर्थाः । औदार्ययुक्तजनहस्तपरम्पराप्तआगम-व्यावर्तन-व्याघुटनप्रसृतखेदभरेण अतिखिन्नाः । कृपणगेहम् । अबाधं बाधारहितम् । अनिशं खपन्ति । अनन्तसौख्यपूर्णा इव ॥४७॥ इदम् अनगारम् उत्कृष्टपात्रं विद्धि मुनीश्वरं उत्कृष्टपात्रं विद्धि । अणुव्रतेन आव्यं मृतं मध्यमपात्रं जानीहि । व्रतेन रहितं [ सुदृशं ] दर्शनयुक्तं जघन्यपात्रं जानीहि । निदर्शनं दर्शनरहितम् । व्रतैनिकाययुतं व्रतसमूहसहितम् । कुपात्रं जानीहि । युग्मोज्झितं नरं दर्शनरहितं व्रतरहितम् । अपात्रं विद्धि जानीहि ॥४८॥ इह जगति संसारे । तेभ्यः पूर्वोकपात्रेभ्यः । प्रदत्तम् अन्नम् । जनाना लोकानाम् । दानफलं भवति । एतद्विशेषणविशिष्टम् अदुष्टभावात्प्रदत्तम् । उत्कृष्टपात्रात् उत्कृष्ट फलम् । मध्यमपात्रात् मध्यमफलम् । जघन्यपात्राजघन्यफलम् । कुपात्रात् कुत्सितफलम् । अपात्रात् अफलम् । अथ अन्यादृशे हृदये। खभावात् स्वस्य आत्मनो भावः स्वभावः तस्मात् खभावात् । तदपि दानम् । उच्चावचम् अनेकप्रकारम् । भवति । वा अनेकप्रकार फलं भवति । बहुभिः वचोभिः किम् ॥४९॥ यानि चत्वारि अभयमेषजभुक्तिशास्त्रदानानि तानि महाफलानि कथितानि । निश्चितम् भन्यानि गोकनक-खर्ण-भूमि-रय-माना-स्त्री-आदि-दानानि महाफलदायकानि न भवन्ति । यस्मात् । भवद्यकराणि अन्य कौवोंके समूहको बुलाकर ही बलि (श्राद्धमें अर्पित द्रव्य ) को खाता है ॥ ४६॥ दानी पुरुषोंक हाथों द्वारा परम्परासे प्राप्त हुए जाने-आनेके विपुल खेदके भारसे मानो अत्यन्त व्याकुल होकर ही वह धन कंजूस मनुष्यके घरको पाकर अनन्त - सुखसे परिपूर्ण होता हुआ निरन्तर निर्बाधस्वरूपसे सोता है । विशेषार्थ- दानी जन प्राप्त धनका उपयोग पात्रदानमें किया करते हैं । इसीलिये पात्रदानजनित पुण्यके निमित्तसे वह उन्हें बार बार प्राप्त होता रहता है । इसके विपरीत कंजूस मनुष्य पूर्व पुण्यसे प्राप्त हुए उस धनका उपयोग न तो पात्रदानमें करता है और न निजके उपभोगमें भी, वह केवल उसका संरक्षण ही करता है । इसपर ग्रन्थकार उत्प्रेक्षा करते हैं कि वह धन यह सोच करके ही मानो कि 'मुझे दानी जनोंके यहां बार बार जाने-आनेका असीम कष्ट सहना पड़ता है' कंजूस मनुष्यके घरमें आ गया है। यहां आकर वह बार बार होनेवाले गमनागमनके कष्टसे वचकर निश्चिन्त सोता है ॥ ४७॥ गृहसे रहित मुनिको उत्तम पात्र, अणुव्रतोंसे युक्त श्रावकको मध्यम पात्र, अविरत सम्यग्दृष्टिको जघन्य पात्र, सम्यग्दर्शनसे रहित होकर व्रतसमूहका पालन करनेवाले मनुष्यको कुपात्र, तथा दोनों ( सम्यग्दर्शन और व्रत ) से रहित मनुष्यको अपात्र समझो ॥४८॥ उन उपर्युक्त पात्रोंके लिये दिये गये दानका फल मनुष्योंको इन्हीं (उत्तम, मध्यम, जघन्य, कुत्सित और अपात्र ) विशेषणोंसे विशिष्ट प्राप्त होता है ( देखिये पीछे श्लोक २०४ का विशेषार्थ ) । अथवा बहुत कहनेसे क्या ? अन्य प्रकारके अर्थात् दूषित हृदयमें भी वह दानका फल स्वभावसे अनेक प्रकारका प्राप्त होता है ॥४९॥ अभयदान, औषधदान, आहारदान और शास्त्र (ज्ञान) दान ये जो चार दान कहे गये हैं वे महान् फलको देनेवाले हैं । इनसे भिन्न गाय, सुवर्ण,
१ क युद्धे योजनं। २ श निदर्शनं व्रत। ३ क युगमेशितं दर्शनं। ४ किंवा ।