________________
-204:२-६]
२. दानोपदेशनम् 202) प्राप्ते ऽपि दुर्लभतरे ऽपि मनुष्यभावे स्वमेन्द्रजालसरशे ऽपि हि जीवितायो।
ये लोभकूपकुहरे पतिताः प्रवक्ष्ये कारुण्यतः खलु तदुद्धरणाय किंचित् ॥४॥ 203) कान्तात्मजद्रविणमुख्यपदार्थसार्थप्रोत्थातिघोरघनमोहमहासमुद्रे ।
पोतायते गृहिणि सर्वगुणाधिकत्वादानं परं परमसात्त्विकभावयुक्तम् ॥५॥ 204) नानाजनाश्रितपरिग्रहसंभृतायाः सत्पात्रदानविधिरेव गृहस्थतायाः ।
हेतुः परः शुभगतेर्विषमे भवे ऽस्मिन् नावः समुद्र इव कर्मठकर्णधारः॥६॥ खात् आकाशात् । एका अद्वितीया । आद्यवन्द्यमुनिपुंगवपारणायां श्रीवृषभदेवभोजनसमये । सा रत्नवृष्टिः अभवत् । यो जगदेकचित्र-आश्चर्यहेतुः । यया रत्नवृष्टया। धरित्री भूमिः । वसुमतीत्वम् इता प्राप्ता वसुमतीनाम प्राप्ता ॥ ३॥ ये लोकाः । लोभकूपकुहरे बिले । पतिताः । क्व सति । दुर्लभतरे मनुष्यभावे प्राप्ते सति। हि यतः । खगेन्द्रजालसदृशे जीवितादौ प्राप्ते सति । ये लोभबिले पतिताः । खलु निश्चितम् । तदुद्धरणाय तेषां जीवानाम् उद्धरणाय। कारुण्यतः दयातः। किंचित् ] प्रवक्ष्ये किंचिनोपदेशं कथयिष्यामि ॥४॥ भो भव्याः श्रूयतां दानफलम् । गृहिणि गृहस्थे। पर केवलम् । दानं पोतायते पोत-प्रोहण इव पाचरति पोतायते । कस्मात् । सर्वगुणाधिकत्वात् । सर्वगुणानां मध्ये दानगुणं प्रधानम् अधिकं तस्मात्सर्वगुणाधिकत्वात् । किंलक्षणं दानम् । परमसात्त्विकभावयुक्तम् औदार्यगुणयुक्तम् । किंलक्षणे गृहस्थपदे। कान्ता-स्त्री-आत्मज-पुत्र-द्रविण-द्रव्य-मुख्यपदार्थसमूहः तेभ्यः पदार्थसमूहेभ्यः। प्रोत्थम् उत्पन्नम् । घोरघनमोहमहासमुद्रप्राये समुद्रसदृशे । गृहपदे दानं प्रधानम् ॥ ५॥ अस्मिन् विषमे भवे संसारे । गृहस्थतायाः गृहस्थपदस्य । शुभगतेः शुभपदस्य । परः उत्कृष्टः । हेतुः सत्पात्रदान विधिः अस्ति । एव निश्चयेन। किंलक्षणायाः गृहस्थतायाः। नानाजनाश्रितपरिगृहसंभृतायाः नानाविधकुटुम्ब-नानाविधपरिगृहयुक्तायाः। यथा समुद्रे कर्मठकर्णधारः चतुरखेटः । नावः प्रवहणस्य । शुभगतेः कारणम् अस्ति पारंगतकरणे समर्थः। तथा धर्मः संसारतारणे समर्थः ॥ ६ ॥ इन्द्रादिकोसे वन्दनीय एक प्रथम मुनिपुंगव ( तीर्थंकर ) के पारणा करनेपर उस समय लोकको अभूतपूर्व आश्चर्यमें डालनेवाली आकाशसे वह रत्नवृष्टि हुई कि जिसके द्वारा यह पृथिवी 'वसुमती (धनवाली)' इस सार्थक संज्ञाको प्राप्त हुई थी; वह राजा श्रेयान् जयन्त होवे ॥ विशेषार्थ- यह आगममें भली भांति प्रसिद्ध है कि जिसके गृहपर किसी तीर्थकरकी प्रथम पारणा होती है उसके यहां ये पंचाश्चर्य होते हैं- (१) रतवर्षा (२) दुंदुभीवादन (३) जय जय शब्दका प्रसार (४) सुगन्धित वायुका संचार और (५) पुष्पोंकी वर्षा ( देखिये ति. प. गाथा ४, ६७१ से ६७४ )। तदनुसार भगवान् आदिनाथने जब राजा श्रेयान्के गृहपर प्रथम पारणा की थी तब उसके घरपर भी रत्नोंकी वर्षा हुई थी । उसीका निर्देश यहां भी मुनि पद्मनन्दीने किया है ॥ ३ ॥ जो मनुष्य पर्याय अतिशय दुर्लभ है उसके प्राप्त हो जानेपर भी तथा जीवित आदिके स्वप्न आर इन्द्रजालके सदृश विनश्वर होनेपर भी जो प्राणी लोभरूप अन्धकारयुक्त कुएंमें पड़े हुए हैं उनके उद्धारके लिये दयाल बुद्धिसे यहां कुछ दानका वर्णन किया जाता है ॥ ४ ॥ बो गृहस्थ जीवन स्त्री, पुत्र एवं धन आदि पदार्थोंके समूहसे उत्पन्न हुए अत्यन्त भयानक व विस्तृत मोहके विशाल समुद्रके समान है उस गृहस्थ जीवनमें उत्तम सात्त्विक भावसे दिया गया उत्कृष्ट दान समस्त गुणोंमें श्रेष्ठ होनेसे नौकाका काम करता है । विशेषार्थ- इस गृहस्थ जीवनमें प्राणीको स्त्री, पुत्र एवं धन आदिसे सदा मोह बना रहता है। जिससे कि वह अनेक प्रकारके आरम्भोंमें प्रवृत्त होकर पापका संचय करता रहता है । इस पापको नष्ट करनेका यदि उसके पास कोई उपाय है तो वह दान ही है । यह दान संसाररूपी समुद्रसे पार होनेके लिये जहाजके समान है ।।५।। इस विषम संसारमें नाना कुटुम्बी आदि जनोंके माश्रित परिग्रहसे परिपूर्ण ऐसी गृहस्थ अवस्थाके शुभ प्रवर्तनका उत्कृष्ट कारण एक मात्र सत्पात्रदानकी
किंच। २ क कर्मधारः। ३ 'या' नास्ति ।