________________
पानिपासितिः प्राप्ता शानधनाधिरारभिमतस्यात्मोपलम्माल
नित्यानन्दकलत्रसंगसुखिनो ये तत्र तेभ्यो नमः॥ १६॥ 164) इत्यादिधर्म एषः क्षितिपसुरसुखानय॑माणिक्यकोशः
पाथो दुःखानलानां परमपदलसत्सौधसोपानराजिः। एतन्माहात्म्यमीशः कथयति जगतां केवली साध्वधीता
सर्वस्मिन् वाये ऽथ स्मरति परमहो मादृशस्तस्य नाम ॥ १६४ ॥ 165 ) शश्वजन्मजरान्तकालविलसहुःखौघसारीभवत्
संसारोप्रमहारुजोपहृतये ऽनन्तप्रमोदाय च । एतद्धर्मरसायनं ननु बुधाः कर्तु मतिश्चेत्तदा
मिथ्यात्वाविरतिप्रमादनिकरफ्रोधादि संत्यज्यताम् ॥ १६५ ॥ 166) नटं रत्नमिवाम्बुधौ निधिरिव प्रभ्रष्टदृष्र्यथा
योगो यूपशलाकयोश्च गतयोः पूर्वापरौ तोयधी। ये योगिपथिकाः मुनयः। मोहमहाभट जित्वा। भवपथे संसारपथे। चरन्तः गच्छन्तः । विजनेषु स्थानेषु विश्रान्ता जाताः। किंलक्षणे भवपथे। दत्तोप्रदुःखश्रमे दुःखप्रदे । पुनः किलक्षणे भवपथे। दीर्घ गरिष्ठे। ये मुनयः । क्रमात् क्रमेण । चिरात् दीर्घकालात् । अभिमतं श्रेष्ठम् । खात्मोपलम्भालयम् आत्मगृहम् । प्राप्ताः। पुनः किंलक्षणा मुनयः। ज्ञानधनाः। ये मुनयः । तत्र स्वात्मोपलम्भगृहे। नित्यानन्दकलत्रसंगसुखिनः वर्तन्ते । तेभ्यो नमः नमस्कारोऽस्तु ॥ १६३ ॥ इत्यादिः एषः धर्मः। किंलक्षणः धर्मः। 'क्षितिप-राजा-सुर-देवसुख-अनर्ण्यमाणिक्यकोशः सुखभाण्डारः। पुनः किंलक्षण: धर्मः । दुःखानलाना दुःखानीनाम् । पाथः जलम् । पुनः किंलक्षणो धर्मः । परमपदलसत्सौघसोपानराजिः मोक्षगृहसोपानपङ्किः । एतस्य धर्मस्य माहात्म्य जगताम् ईशः केवली कथयति । किंलक्षणः केवली । अथ सर्वस्मिम् वाड्मये । साधु अधीता वका द्वादशाङ्गवक्ता। अहो इति संबोधने । मादृशः जनः । तस्य धर्मस्य नाम स्मरति ॥ १६४ ॥ ननु इति वितर्के । भो बुधाः । एतद्धर्मरसायनं कर्तुं यदि चेन्मतिः अस्ति। च पुनः। अवन्तसुखाय अनन्तसुखहेतवे अनन्तसुखं भोक्तुं मतिः अस्ति । च पुनः। शश्वत् अनवरतम् । जन्मसंसारजरा-अन्तकालविलसदुःखौघसबलसंसार-उपमहारुजः रोगस्य अपहृतये नाशाय दूरीकर्तुं मतिः अस्ति । तदा मिथ्यात्वअविरतिप्रमादकपायसमूह क्रोधादि संत्यज्यताम् । भो भव्याः संत्यज्यताम् ॥ १६५॥ अत्र संसारे। नरत्वं मनुष्यपदं सथा दुर्लभम् । तथा कथम् । यथा अम्बुधौ समुद्रे नष्टं रत्नं दुर्लभं पुनः कठिनेन (?) प्राप्यते । पुनः मनुष्यपदं तथा दुर्लभं यथा एवं परिश्रमको उत्पन्न करनेवाले लंबे संसारके मार्गमें क्रमशः गमन करनेवाले जो योगीरूप पथिक मोहरूपी महान् योद्धाको जीतकर एकान्त स्थानमें विश्रामको प्राप्त होते हैं, तत्पश्चात् जो ज्ञानरूपी धनसे सम्पन्न होते हुए स्वात्मोपलब्धिके स्थानभूत अपने अभीष्ट स्थान (मोक्ष) को प्राप्त होकर वहांपर अविनश्वर सुख (मुक्ति) रूपी स्त्रीकी संगतिसे सुखी हो जाते हैं उनके लिये नमस्कार हो ॥ १६३ ॥ इत्यादि (उपर्युक्त) यह धर्म राजा एवं देवोंके सुखरूप अमूल्य रत्नोंका खजाना है, दुःखरूप अमिको शान्त करनेके लिये जलके समान है, तथा उत्तम पद अर्थात् मोक्षरूप प्रासादकी सीढ़ियोंकी पंक्तिके सदृश है । उसकी महिमाका वर्णन वह केवली ही कर सकता है जो तीनों लोकोंका अधिपति होकर समस्त आगममें निष्णात है । मुझ जैसा अल्पज्ञ मनुष्य तो केवल उसके नामका स्मरण करता है ॥ १६४ ॥ हे विद्वानो ! निरन्तर जन्म, जरा एवं मरण रूप दुःखोंके समूहमें सारभूत ऐसे संसाररूप तीव्र महारोगको दूर करके अनन्त सुखको प्राप्त करनेके लिये यदि आपकी इस धर्मरूपी रसायनको प्राप्त करनेकी इच्छा है तो मिथ्यात्व, अविरति एवं प्रमादके समूहका तथा क्रोधादि कषायोंका परित्याग कीजिये ॥ १६५ ॥ जैसे समुद्र में विलीन हुए रनका पुनः
१ कनिकरः। २श पुस्तके एवंविधः पाठः- क्षितिपो भूपतिः सुषु राति बरं ददाति इति सुरः इन्द्रस्तयोः सुखं शिविश्वनपालनजन्यः आनन्दः स एवानर्थमाणिक्यानि अमूल्यपथरागरसानि तेषां कोशः मामयसूर निभानाम्। कसमाः।