________________
-1681१.२५)
१. धर्मोपदेशामृतम् सूर्याचन्द्रमसावतीत्य यवहो विश्वप्रकाशात्मक
तज्जीयात्सहर्ज सुनिष्कलमहं शब्दाभिधेयं महः ॥ १६०॥ 161) यज्जायते किमपि कर्मवशादसातं सातं च यत्तदनुयायि विकल्पजालम् ।
जातं मनागपि न यत्र पदं तदेव देवेन्द्रवन्दितमहं शरणं गतोऽसि ॥ १६१ ॥ 162) धिक्कान्तास्तनमण्डलं धिगमलप्रालेयरोचिः करान
धिक्कपूरविमिश्रचन्दनरसं धिक् ताञ्जलादीनपि । यत्प्राप्तं न कदाचिदत्र तदिदं संसारसंतापहृत्
लग्नं चेदतिशीतलं गुरुवचोदिव्यामृतं मे हृदि ॥ १६२ ॥ 163) जित्वा मोहमहाभटं भवपथे दत्तोग्रदुःखश्रमे
विश्रान्ता विजनेषु योगिपथिका दीधैं चरन्तः क्रमात् । महा जीयात्। किंलक्षणं महः। सहजम् । पुनः सुनिष्कलं शरीररहितम् । यत् महः । विमनसः सर्वज्ञाः । स्वयं जानन्ति। यत् चिद्रूपम् आनन्दसहितं वीतरागा जानन्ति । क सति । हठात् मोहान्धकारे प्रोच्छिन्ने सति। किंलक्षणं महः । असकृत् निरन्तरम् । अनादि । अमन्दम् उल्लसायमानम् । अहो यत् ज्योतिः । सूर्याचन्द्रमसौ अतीत्य उल्लङ्घय अतिक्रम्य विश्वप्रकाशात्मकं वर्तते ॥१६॥ अहं तदेव पदम् । शरणं गतोऽस्मि प्राप्तो भवामि। कलक्षणं पदम् । देवेन्द्रवन्दितम् । यत्किमपि कर्मवशात् । असातं दुःखम् । च पुनः । सातं सुखम् । जायते उत्पद्यते। यत्तदनुयायिविकल्पजालं तयोः सुखदुःखयोः अनुयायि विकल्पजालम् । यत्र मोक्षपदे । मनागपि न जातं मुक्ती सुखदुःखविकल्पादि न वर्तते ॥ १६१॥ यदि चेत् । तत् इदं गुरुवचः दिव्यामृतं मे हृदि लग्नम् अस्ति तदा मया सर्व प्राप्तम् । किंलक्षणं वचोमृतम् । संसारसंतापहृत् संसारकष्टनाशनम् । पुनः अतिशीतलम् । यस्य गुरोः वचः । अत्र संसारे। कदाचिन्न प्राप्तम् । यदा गुरुवचः प्राप्तं तदा । कान्तास्तनमण्डलं धिक् । अमलप्रालेयरोचिःकरान् चन्द्रकरान् धिक् । करविमिश्रितचन्दनरसं धिक्। तां जलार्दा जलार्द्रवस्त्रे धिक् । एवं गुरुवचः अमृतम् अस्ति ॥ १६२ ॥ तेभ्यो मुनिभ्यो नमः । रहित हुए सर्वज्ञ स्वयं ही जानते हैं, जो चेतनस्वरूप है, आनन्दसे संयुक्त है, अनादि है, तीव्र है, निरन्तर रहनेवाला है, तथा जो आश्चर्य है कि सूर्य व चन्द्रमाको भी तिरस्कृत करके समस्त जगत्को प्रकाशित करनेवाला है; वह 'अहम्' शब्दसे कहा जानेवाला शरीर रहित स्वाभाविक तेज जयवन्त हो॥१६०॥ कर्मके उदयसे जो कुछ भी दुःख और सुख होता है तथा उनका अनुसरण करनेवाला जो विकल्पसमूह भी होता है वह जिस पदमें थोड़ा-सा भी नहीं रहता, मैं देवेन्द्रोंसे वन्दित उसी (मोक्ष) पदकी शरणमें जाता हूं ॥१६१॥ जो पूर्वमें कभी नहीं प्राप्त हुआ है ऐसा संसारके संतापको नष्ट करनेवाला अत्यन्त शीतल गुरुका उपदेशरूप दिव्य अमृत यदि मेरे हृदयमें संलग्न है तो फिर पत्नीके स्तनमण्डलको धिक्कार है, निर्मल चन्द्रमाकी किरणोंको धिक्कार है, कपूरसे मिले हुए चन्दनके रसको धिक्कार है, तथा अन्य जल आदि शीतल वस्तुओंको भी धिक्कार है। विशेषार्थ-स्त्रीका स्तनमण्डल, चन्द्रकिरण, कपूरसे मिला हुआ चन्दनरस तथा और भी जो जल आदि शीतल पदार्थ लोकमें देखे जाते हैं वे सब प्राणीके बाह्य शारीरिक सन्तापको ही कुछ समयके लिये दूर सकते हैं, न कि अभ्यन्तर संसारसन्तापको। उस संसारसन्तापको यदि कोई दूर कर सकता है तो वह सद्गुरुका वचन ही दूर सकता है । अमृतके समान अतिशय शीतलताको उत्पन्न करनेवाला यदि वह गुरुका दिव्य उपदेश प्राणीको प्राप्त हो गया है तो फिर लोकमें शीतल समझे जानेवाले उन स्त्रीके स्तनमण्डल आदिको धिक्कार है। कारण यह कि ये सब पदार्थ उस सन्तापके नष्ट करनेमें सर्वथा असमर्थ हैं ॥ १६२ ॥ अत्यन्त तीव्र दुःख
प्रतिपाठोऽयम्, मकश विक तां जलाद्रामपि। २क निष्कलं। ३श किंलक्षणं वचः संसार। कविमिश्रचन्दनरस। ५मजलादो दिपटिका जलाईवखं विद।
पग्रनं.९