________________
-183:१-१३३]
१. धर्मोपदेशामृतम् 131) कर्माब्धौ तद्विचित्रोदयलहरिभरव्याकुले व्यापदुन
भ्राम्यन्नकादिकीर्णे मृतिजननलसद्वाडवावर्तगर्ते। मुक्तः शक्त्या हताङ्गः प्रतिगति स पुमान मजनोन्मजनाभ्या
मप्राप्य ज्ञानपोतं तदनुगतजडः पारगामी कथं स्यात् ॥ १३१ 132 ) शश्वन्मोहमहान्धकारकलिते त्रैलोक्यसमन्यसौ
जैनी वागमलप्रदीपकलिका न स्याद्यदि धोतिका। भावानामुपलब्धिरेव न भवेत् सम्यक्तदिष्टेतर
प्राप्तित्यागकृते पुनस्तनुभृतां दूरे मतिस्तादशी ॥ १३२॥ 133) शान्ते कर्मण्युचितसकलक्षेत्रकालादिहेतौ
लब्ध्वा स्वास्थ्यं कथमपि लसद्योगमुद्रावशेषम् । स पुमान् । कर्माब्धौ कर्मसमुद्रे । ज्ञानपोतम् अप्राप्य पारगामी कथं स्यात् भवेत् । किंलक्षणः पुमान् । तदनुगतः तस्य संसारसमुद्रस्य भनुगतः सहगामी। पुनः जडः मूर्खः । पुनः किंलक्षणः जीवः । शक्त्या मुक्तः रहितः। प्रतिगति गतिं गतिं प्रति । मजनं ब्रुडनम् उन्मजनम् उच्छलनं द्वाभ्याम् । हतारः विकलाङ्गः पीडितशरीरः । किंलक्षणे कर्मसमुद्रे। तद्विचित्रोदयलहरिभरव्याकुले तस्य कर्मणः विचित्रोदयलहरिभरेण व्याकुले । पुनः किंलक्षणे कर्मसमुद्रे । व्यापदुग्रभ्राम्यन्नकादिकीर्णे सघन-उग्रभ्रमन्नकदुष्टजलचरजीवभृते। पुनः किंलक्षणे कर्मसमुद्रे। मृतिजननलसद्वाडवावर्तगर्त जन्मजरामृत्युवाडवाग्निभृते ॥ १३१॥ यदि चेत् । त्रैलोक्यसद्मनि त्रैलोक्यगृहे । असौ जैनी वाक् अमलप्रदीपकलिका । द्योतिका प्रकाशनशीला । न स्यात् न भवेत् । किंलक्षणे त्रैलोक्यसद्मनि । शश्वन्मोहमहान्धकारकलिते अनवरतमोहान्धकारभरिते। संसारे यदि जैनी वाकदीपिका न स्यात् तदा। तनुभृतां जीवानाम् । भावानां सम्यक् उपलब्धिरेव न भवेत् । पुनस्वत् - इष्टेतरप्राप्तित्यागकृते उपादेयहेयवस्तुप्राप्तित्यागकृते कारणाय । तनुभृतां तादृशी मतिः दूरे तिष्ठति ॥ १३२ ॥ यत् यस्मात् । अयम् आत्मा धर्मः। आत्मना। स्वम् आत्मानम् । असुखस्फीतसंसारगर्तात् उद्धृत्य सुखमयपदे। धारयति स्थापयति । कर्मणि शान्ते सति। उचितयोग्यसकलक्षेत्रकालादिपञ्चसामग्रीहेतौ सत्यां (2) वर्तमानायाम् । वह शीघ्र ही कोंसे रहित हो जाता है ॥ १३० ॥ जो कर्मरूपी समुद्र अपने विविध प्रकारके उदयरूपी लहरोंके भारसे व्याप्त है, आपत्तियोंरूप इधर उधर घूमनेवाले महान् मगर आदि जलजन्तुओंसे परिपूर्ण है, तथा मृत्यु व जन्मरूपी वड़वामि और भंवरोंके गड्डेके समान है। उसमें पड़ा हुआ वह अज्ञानी मनुष्य - जिसका शरीर प्रत्येक गतिमें ( पग-पगपर) बार बार डूबने और ऊपर आनेके कारण पीड़ित हो रहा है तथा जो पार करानेरूप शक्तिसे रहित है- ज्ञानरूपी जहाजको प्राप्त किये विना कैसे पारगामी हो सकता है ? अर्थात् जब तक उसे ज्ञानरूपी जहाज प्राप्त नहीं होता है तब तक वह कर्मरूपी समुद्रके पार किसी प्रकार भी नहीं पहुंच सकता है ॥ १३१ ॥ जो तीनों लोकोंरूप भवन सर्वदा मोहरूप सघन अन्धकारसे व्याप्त हो रहा है उसको प्रकाशित करनेवाली यदि जिनवाणीरूपी निर्मल दीपककी लौ न हो तो पदार्थोंका भले प्रकारसे जब ज्ञान ही नहीं हो सकता है तब ऐसी अवस्थामें इष्टकी प्राप्ति और अनिष्टके परित्यागके लिये प्राणियोंके उस प्रकारकी बुद्धि कैसे हो सकती है ? नहीं हो सकती है ॥ १३२ ॥ कर्मके उपशान्त होनेके साथ योग्य समस्त क्षेत्र कालादिरूप सामग्रीके प्राप्त हो जानेपर केवल ध्यानमुद्रासे संयुक्त स्वास्थ्य (आत्मस्वरूपस्थता) को जिस किसी प्रकारसे प्राप्त करके चूंकि यह आत्मा दुःखोंसे परिपूर्ण संसाररूप गड्डेसे अपनेको निकालकर अपने आप ही सुखमय पद अर्थात् मोक्षमें धारण कराता है अतएव वह आत्मा ही धर्म कहा जाता है । विशेषार्थ- 'इष्टस्थाने धरति इति धर्मः' इस निरुक्तिके अनुसार जो जीवको संसारदुखसे निकालकर अभीष्ट पद
-
१ब मुद्राविशेषम्। २भश उपलब्धिः कथं स्यात् प्राप्तिः कथं भवेत्। ३मश तिपति इत्येतत्पदं नास्ति।