________________
wimmmmmmmmmm
-1281 १-१२२]
१. धर्मोपदेशामृतम् 120) संसारे ऽत्र घनाटवीपरिसरे मोहष्ठकः कामिनी
क्रोधाद्याश्च तदीयपेटकमिदं तत्संनिधौ जायते। प्राणी तद्विहितप्रयोगविकलस्तवश्यतामागतो
न स्वं चेतयते लभेत विपदं शातुः प्रभोः कथ्यताम् ॥ १२० ॥ 121) ऐश्वर्यादिगुणप्रकाशनतया मूढा हि ये कुर्वते
सर्वेषां टिरिटिल्लितानि पुरतः पश्यन्ति नो व्यापदः । विद्युल्लोलमपि स्थिरं परमपि खं पुत्रदारादिकं
मन्यन्ते यदहो तदत्र विषमं मोहप्रभोः शासनम् ॥ १२१ ॥ 122) क यामः किं कुर्मः कथमिह सुखं किं च भविता
कुतो लभ्या लक्ष्मीः क इह नृपतिः सेव्यत इति । विकल्पानां जालं जडयति मनः पश्यत सतां
अपि शातार्थानामिह महदहो मोहचरितम् ॥ १२२॥ एतान् विषयान् । लोकस्य चेतः प्रियान् मन्यते। किंलक्षणान् विषयान् । अनन्तनर क्लेशप्रदान् अस्थिरान् । मूढजनः शश्वत्सुखसागरान् इव मन्यते। सतः विद्यमानान् ॥ ११९॥ अत्र संसारे। मोहः ठकः वर्तते। किंलक्षणे संसारे। घनाटवीपरिसरे चतुर्गतिपरिभ्रमे। च पुनः। कामिनीक्रोधाद्याः । इदं तस्यै मोहस्य पेटकं परिवारः । प्राणी जीवः । तत्संनिधौ तस्य मोहस्य निकटे। तद्विहित. प्रयोगविकलः मोहर्णेन विकलः । जायते। किंलक्षणः जीवः । तस्य मोहस्य वश्यताम् आगतः। स्वम् आत्मानम् । न चेतयते । विपदं लभेत आपदं लभेत । भो जीव । ज्ञातुः प्रभोः अग्रे सर्वज्ञस्य अग्रे कथ्यताम् ॥१२०॥ हि यतः । ये मूढाः मूर्खाः। सर्वेषां लोकानाम् । पुरतः अग्रे। टिरिटिलितानि हास्यं कुर्वते। लोकानां पुरतः अग्रे चेष्टितानि कुर्वन्ति । कया। ऐश्वर्यादिगुणप्रकाशनतया लक्ष्मीगण। जनाः व्यापदः दुःखानि । नो पश्यन्ति । अहो इति आश्चर्ये। यत्पुत्रदारादिकम्। स्वम् आत्मानम् अपि पर द्रव्यादिकम् । स्थिर मन्यन्ते । किंलक्षणं पुत्रादिकम् । सर्व विद्युल्लोलं चञ्चलं विनश्वरम् । तत् अत्र संसारे । मोहप्रभोः मोहराज्ञः। शासनं प्रभावः वर्तते ॥१२१॥ अहो इति संबोधने । भो भव्याः भो लोकाः । इह जगति संसारे । मोहचरितं पश्यत। किंलक्षणं मोहचरितम् । महदरिष्ठम् । इति विकल्पानां जालम् । सतां सत्पुरुषाणाम्। मनश्चित्तम् । जडयति मूर्ख करोति । किंलक्षणाना सताम् । ज्ञातार्थामाम् । इति किम् । वयं क यामः कुत्र गच्छामः । वयं किं कुर्मः । इह संसारे कथं सुखं भवति । च पुनः। किं भविता कि भविष्यति । लक्ष्मीः कुतः लभ्या। इह संसारे कः नृपतिः राजा सेव्यते। इति विकल्पानां जालं मनः जडयति । एतत्सर्व मोहअस्थिर हैं उनको वह सर्वदा चित्तको प्रिय लगनेवाले सुखके समुद्रके समान मानता है ॥ ११९ ॥ सघन वनकी पर्यन्तभूमिके समान इस संसारमें मोहरूप ठग विद्यमान है । स्त्री और क्रोधादि कषायें उसकी पेटीके समान हैं अर्थात् वे उसके प्रबल सहायक हैं । कारण कि ये उसके रहनेपर ही होते हैं । उक्त मोहके द्वारा किये गये प्रयोगसे व्याकुल हुआ प्राणी उसके वशमें होकर अपने आत्मस्वरूपका विचार नहीं करता, इसीलिये वह विपत्तिको प्राप्त होता है। उस मोहरूप ठगसे प्राणीकी रक्षा करनेवाला चूंकि ज्ञाता प्रभु (सर्वज्ञ) है अत एव उस ज्ञाता प्रभुसे ही प्रार्थना की जाय ॥ १२० ॥ जो मूर्खजन अपने ऐश्वर्य आदि गुणोंको प्रगट करनेके विचारसे अन्य सब जनोंकी मजाक किया करते हैं वे आगे आनेवाली आपत्तियोंको नहीं देखते हैं। आश्चर्य है कि जो पुत्र एवं पत्नी आदि विजलीके समान चंचल (अस्थिर) हैं उन्हें वे लोग स्थिर मानते हैं तथा प्रत्यक्षमें पर (भिन्न) दिखनेपर भी उन्हें स्वकीय समझते हैं । यह मोहरूपी राजाका विषम शासन है ॥ १२१ ॥ हम कहां जावें, क्या करें, यहां सुख कैसे प्राप्त हो सकता है, और क्या होगा, लक्ष्मी कहांसे प्राप्त हो सकती है, तथा इसके लिये कौन-से राजाकी सेवा की जाय; इत्यादि विकल्पोंका समुदाय यहां तत्त्वज्ञ सज्जन पुरुषोंके भी मनको जड़ बना देता है, यह शोचनीय है।
१ क मोहठकः। २ क क्रोधायाः तस्य । ३श महागरिष्ठम् ।