SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पअनन्दि-पञ्चविंशतिः [68 : १-६८. 68) संप्रत्यस्ति न केवली किल कलौ त्रैलोक्यचडामणिः तद्वाचः परमासते ऽत्र भरतक्षेत्रे जगयोतिकाः। सदनत्रयधारिणो यतिवरास्तासां समालम्बनं तत्पूजा जिनवाचि पूजनमतः साक्षाजिनः पूजितः ॥ ६८ ॥ 69) स्पृष्टा यत्र मही तदद्धिकमलैस्तपैति सत्तीर्थतां तेभ्यस्ते ऽपि सुराः कृताञ्जलिपुटा नित्यं नमस्कुर्वते । तनामस्मृतिमात्रतो ऽपि जनता निष्कल्मषा जायते ये जैना यतयश्चिदात्मनि परं स्नेहं समातन्वते ॥ ६९ ॥ 70) सम्यग्दर्शनबोधवृत्तनिचितः शान्तः शिवैषी मुनि मन्दैः स्यादवधीरितो ऽपि विशदः साम्यं यदालम्बते । तस्मिन् संघटितोग्रदुःखे । तत्रोत्प्रेक्षते। कस्मिन् केव । उज्झितशालिवप्रे धान्यरहितक्षेत्रे वृतिरिव निष्फलम् ॥ ६॥ किल इति सत्ये। अत्र भरतक्षेत्रे । कलौ पञ्चमकाले। संप्रति इदानीम् । केवली न अस्ति । किंलक्षणः केवली । त्रैलोक्यचूडामणिः । परं केवलम् । तद्वाचः तस्य जिनस्य वाचः । आसते तिष्ठन्ति । किंलक्षणा वाचः। जगढ्योतिकाः। तासां वाणीनां समालम्बनम् । सदनत्रयधारिणो यतिवराः तिष्ठन्ति । तेषां यतीनो पूजा तत्पूजा कृता जिनवाचि पूजनं कृतम् । अतः जिनवाचि पूजनात् साक्षाजिनः पूजितः ॥ ६८॥ ये जैना यतयः । परम् उत्कृष्टम् । चिदात्मनि विषये स्नेहं समातन्वते आत्मनि प्रीति विस्तारयन्ति । तदङ्गिक्रमलैः तेषां यतीनां चरणकमलैः कृत्वा । यत्र प्रदेशे। या मही पृथ्वी। स्पृष्टा स्पर्शिता भवति। तत्र प्रदेशे। सा मही। सत्तीर्थताम् एति गच्छति । तेभ्यः मुनिभ्यः । तेऽपि कृताञ्जलिपुटाः सुराः । नित्यं सदैव । नमः नमस्कारं कुर्वते । तन्नामस्मृक्ति मात्रतोऽपि तेषां मुनीनां नामस्मरणमात्रतः । जनता जनसमूहैः । निष्कल्मषा जायते पापरहिता जायते ॥ ६९ ॥ मन्दैः मूखैः । अवधीरितोऽपि अपमानितोऽपि । यत्साम्यम् उपशमम् आलम्बते तदा विशदः स्यात् भवेत् । किलक्षणो मुनिः । सम्यग्दर्शनबोधत्तिनिचितः। पुनः शान्तः।पुनः विवैषी मोक्षाभिलाषी। तैः मन्दैः दुष्टैः। आत्मा विहतः । अत्र जगति । तेषाम् अकल्याणिना धान्याडरोंसे रहित खेतमें वांसों या कांटों आदिसे बाढका निर्माण करना ॥ ६७ ॥ इस समय इस कलिकाल ( पंचम काल ) में भरतक्षेत्रके मीतर यद्यपि तीनों लोकोंमें श्रेष्ठभूत केवली भगवान् विराजमान नहीं हैं फिर भी लोकको प्रकाशित करनेवाले उनके वचन तो यहां विद्यमान हैं ही और उन वचनोंके आश्रयभूत सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्ररूप उत्तम रत्नत्रयके धारी श्रेष्ठ मुनिराज हैं। इसीलिये उक्त मुनियोंकी पूजा वास्तवमें जिनवचनोंकी ही पूजा है, और इससे प्रत्यक्षमें जिन भगवान्की ही पूजा की गई है ऐसा समझना चाहिये ।। विशेषार्थ- इस पंचम कालमें भरत और ऐरावत क्षेत्रोंके भीतर साक्षात् केवली नहीं पाये जाते हैं, फिर मी जनोंके अज्ञानान्धकारको हरनेवाले उनके वचन (जिनागम ) परम्परासे प्राप्त हैं ही। चूंकि उन वचनोंके ज्ञाता श्रेष्ठ मुनिजन ही हैं अत एव वे पूजनीय हैं। इस प्रकारसे की गई उक्त मुनियोंकी पूजासे जिनागमकी पूजा और इससे साक्षात् जिन भगवान्की ही की गई पूजा समझना चाहिये ॥६८॥ जो जैन मुनि ज्ञान-दर्शन स्वरूप चैतन्यमय आत्मामें उत्कृष्ट स्नेहको करते हैं उनके चरण-कमलोंके द्वारा जहां पृथिवीका स्पर्श किया जाता है वहांकी वह पृथिवी उत्तम तीर्थ बन जाती है, उनके लिये दोनों हाथोंको जोड़कर वे देव मी नित्य नमस्कार करते हैं, तथा उनके नामके स्मरणमात्रसे ही जनसमूह पापसे रहित हो जाता है ॥ ६९ ॥ सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्रसे सम्पन्न, शान्त और आत्मकल्याण ( मोक्ष ) का अभिलाषी मुनि अज्ञानी जनोंके द्वारा तिरस्कृत होकर भी चूंकि समता ( वीतरागता ) का ही सहारा लेता है अत एव वह तो निर्मल ही १क वृत्ति। २ क जनसमूहाः ।
SR No.020961
Book TitlePadmanandi Panchvinshti
Original Sutra AuthorN/A
AuthorBalchandra Siddhantshastri
PublisherJain Sanskruti Samrakshak Sangh
Publication Year2001
Total Pages359
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy