________________
-67 : १-६७]
१. धर्मोपदेशामृतम् 65 ) ते वः पान्तु मुमुक्षवः कृतरवैरब्दैरतिश्यामलैः
शश्वद्वारिषमद्भिरब्धिविषयक्षारत्वदोषादिव। काले मजदिले पतगिरिकुले धावद्धनीसंकुले
झञ्झावातविसंस्थुले तरुतले तिष्ठन्ति ये साधवः ॥ १५ ॥ 66) म्लायत्कोकनदे गलत्कपिमदे भ्रश्यद्रुमौघच्छदे
हर्षद्रोमदरिद्रके हिमऋतावत्यन्त दुःखप्रदे।। ये तिष्ठन्ति चतुष्पथे पृथुतपःसौधस्थिताः साधवः
ध्यानोष्माहतोनशैत्यविधुरास्ते मे विदध्युः श्रियम् ॥ ६६ ॥ 67 ) कालत्रये बहिरवस्थितिजातवर्षाशीतातपप्रमुखसंघटितोग्रदुःखे।
आत्मप्रबोधविकले सकलो ऽपि कायक्लेशो वृथा वृतिरिवोज्झितशालिवप्रे ॥ ६७॥ पुनः किंलक्षणे ग्रीष्मे । प्रक्षीणनद्यम्भसि स्तोकनदीजले। एवंभूते प्रीष्मे ये पर्वते तिष्ठन्ति ते मुनयः जयन्ति ॥ ६४ ॥ ते साधवः । वः युष्मान् । पान्तु रक्षन्तु । ये मुमुक्षवः मुनयः। वर्षाकाले तरुतले तिष्ठन्ति । किंलक्षणे वर्षाकाले। अब्दैः मेधैः । मजदिले मजन्ती इला भूमिर्यत्र तस्मिन् मजदिले । किंलक्षणैः मेघैः । कृतरवैः शब्दयुक्तैः । पुनः किंलक्षणैः अब्दैः । अतिश्यामलैः मेधैः । किं कुर्वद्भिरिव । अब्धिक्षारत्वदोषात्समुद्रसंबन्धिक्षारत्वदोषात् । शश्वद्वारिवमद्भिरिव निरन्तरजलवर्षणशीलैः । पुनः किंलक्षणे वर्षाकाले। पतगिरिकुले पतन्ति गिरिकुलानि यत्र तस्मिन् पतगिरिकुले । पुनः किंलक्षणे वर्षाकाले । धावद्धनीसंकुले वेगयुक्तनदीसंकुले । पुनः किंलक्षणे वर्षाकाले। झञ्झावातविसंस्थुले भयानकवातयुक्ते । एवंविधे वर्षाकाले तरुतले मुनयः तिष्ठन्ति ॥ ६५ ॥ ते साधवः । मे मम । श्रियम् । विदध्युः कुर्युः । ये साधवः । हिमऋतौ चतुष्पथे तिष्ठन्ति । किंलक्षणे हिमऋतौ । म्लायत्कोकनदे कमले। पुनः किंलक्षणे हिमऋतौ । गलत्कपिमदे विगलितवानरमदे । पुनः किंलक्षणे हिमऋतौ। भ्रश्यदुमौघच्छदे पतितवृक्षसमूहपत्रे । पुनः किंलक्षणे हिमऋतौ । हर्षदोमदरिद्रके कम्पितरोमदरिद्रके । पुनः किंलक्षणे हिमऋतौ अत्यन्तदुःखप्रदे। एवंभूते हिमऋतौ मुनयश्चतुष्पथे तिष्ठन्ति । किंलक्षणा मुनयः । पृथुतपःसौधस्थिताः तपोमन्दिरे स्थिताः । पुनः किंलक्षणाः । घ्यानोष्मप्रहतोग्रशैत्यविधुराः ध्यानामिना प्रहतः स्फेटितः उग्रः शैत्यविधुर-शीतकष्टो यैः ते जयन्ति ॥ ६६ ॥ आत्मप्रबोधविकले पुंसि पुरुषे । सकलोऽपि कायक्लेशः । पृथा निष्फलम् । किंलक्षणे । आत्मप्रबोधविकले। कालत्रये शीतोष्मवर्षाकाले । बहिरवस्थितिजातवर्षाशीतातपप्रमुखसंघटितोप्रदुःखे कालत्रये वनतिष्टनेन (1) जातः उत्पन्नः वषोशीतातपपरीषहप्रमुखेन संघटितम् उपदुःखं यत्र निवास करते हैं वे मुनिजन हमारे कल्याणके लिये होवें ॥६४॥जिस वर्षा कालमें गर्जना करनेवाले, अतिशय काले, तथा समुद्रविषयक क्षारत्व (खारापन) के दोषसे ही मानो नित्य ही पानीको उगलनेवाले (गिरानेवाले) ऐसे मेघोंके द्वारा पृथिवी जलमें डूबने लगती है । जिसमें पानीके प्रबल प्रवाहसे पर्वतोंका समूह गिरने लगता है, जो वेगसे बहनेवाली नदियोंसे व्याप्त होता है, तथा जो झंझावातसे (जलमिश्रित तीक्ष्ण वायुसे ) संयुक्त होता है, ऐसे उस वर्षा कालमें जो मुमुक्षु साधु वृक्षके नीचे स्थित रहते हैं वे आप लोगोंकी रक्षा करें ॥६५॥ जिस ऋतुमें कमल मुरझाने लगते हैं, बन्दरोंका अभिमान नष्ट हो जाता है, वृक्षसमूहसे पत्ते नष्ट होने लगते हैं, तथा शीतसे दरिद्र जनके रोम कम्पायमान होते हैं; उस अत्यन्त दुखको देनेवाली हिम (शिशिर) ऋतुमें विशाल तपरूपी प्रासादमें स्थित तथा ध्यानरूपी उप्णतासे नष्ट किये गये तीक्ष्ण शैत्यसे रहित जो साधु चतुष्पथमें स्थित रहते हैं वे साधु मेरी लक्ष्मीको करें ॥६६॥ साधु जिन तीन कालोंमें घर छोड़कर बाहिर रहनेसे उत्पन्न हुए वर्षा, शैत्य और धूप आदिके तीव्र दुखको सहता है वह यदि उन तीन कालोंमें अध्यात्म ज्ञानसे रहित होता है तो उसका यह सब ही कायक्लेश इस प्रकार व्यर्थ होता है जिस प्रकार कि
३मश एवं विधे काले।
४श वृक्षपत्रसमूहे।
५अश स्थित ।
१.बश वर्ष। २क धावद्धनीसंकुले पुनः। ६भक कालत्रय।