SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org गुजरातना ऐतिहासिक लेख २५ वन्न श्रुतु [ कु ]टी ललाटफलके यस्योन्नते लथयते विक्षेपेण विजित्य तावदचिराद्व[ब]ध्घः स गंग: पुनः [ ॥ १४] सं २६ धायाशु शिलीमुखां' स्वसमयां वा[ बा ]णासनस्योपरि प्राप्तं वर्द्धितवं [ ] जीवविभवं पद्माभिवृध्ध्यन्वि २७ तं [।+ ]सन्नक्षत्रमुर्वीक्ष्य यं शरदृतुं पर्जन्यवद्र्जरो नष्टः कापि भयात्तथा न समरं स्व Acharya Shri Kailassagarsuri Gyanmandir २८ मेपि पश्येद्यथा [ ॥ १५ + ]यत्पादानतिमात्र कैकशरणमालोक्य लक्ष्मी [ 1 निजां दूरान्मालवना २९ यको नयपरो यं प्राणमत्प्रांजलिः [ 1 ] को विद्वां बलिना सहाल्पव [व] लक स्पर्धा विधत्ते परं नी ३० तेस्तद्धि फलं यदात्मपरयोराधिक्यसंवेदनं [ ॥ १६ ] विंध्याद्रेः कटके निविष्टकटकं श्रुत्वा चरैर्यं निजैः स्वं देशं 1* ३१ समुपागतं ध्रुवमिव ज्ञाव [T]भिया प्रेरित: [ 1 ] मार[श ] महीपति द्रुतम् [ अग् * ]आदप्राप्तपूर्वैः परैः यस्येच्छाम ३२ नुकूलयं कुलधनैः पादौ प्रणामैरपि [ ॥ १७x ] नीत्वा श्रीभवने घनाघनघन व्याप्तां [व] प्रावृषं तस्मा ३३ दागतवीं समं निजव[ ]लैरातुंगभद्रातटं [+] तंत्रस्थः स्वकरस्थितागुप पुनर्न [नि ]: शेषमाकृष्टवां विक्षेपैरपि ३४ चित्रमानतरिपुर्य: पल्लवानां श्र[ श्रि ] [ ॥ १८* ] लेखाहारमुखोदितार्द्धवचसा यत्रैत्य वेङ्गीश्वरो नित्यं किंकरवव्य ३५ घादविरतः कर्म स्वशर्मेच्छया [ 1 ] वाह्यालीवृतिरस्ययेन रचिता व्योमाग्रलग्ना [र]च रात्रौ मौक्तिकमलि ३६ कामिव वृती मूर्द्धस्थतारागणैः [ ॥ १९+ ] संत्रासात्परचक्रराजकमगात्तत्पूर्व सेवाविधिः व्यावद्धांजलि ३७ शोभितेक[ न ]शरणं मूर्ध्ना यदंह [हि ] द्वयं [ 1 ] यद्यद्दत्तपरार्थ्यभूषणगणैर्नालंकृतं [ तत्र ]तथा मा भैषी १ मुखान् २ यो मान् उपाय विद्वान् बलिना ૪ પ્રથમ વરામ કાતરેલ હતું, પરંતુ બીજા પદને મા પાછળથી કાઢી નાંખવામાં આવ્યા જાય છે. पर ६ वा कुलयन ७ तवान् ध्वान्पां आरचद् ( या पानी यर्या विषे ४. वा. ૬ પા. ૨૪૧) ૧૦ પ્રથમ મૌર્ય એમ કાતરેલ હતું, પરંતુ પછીથ! ઉપરની માત્રા ભુંસી નાંખવામાં पीछे. ११ प्रो. फ्युरापाव छे, हा संभवित है. १२ वा विभि નૅ ની વચ્ચે મળમાં કાઈ ખીજો અક્ષર કાતા હશે. ! અને For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy