SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजगतमा ऐतिहालिक लेख त्रीजं पतसं ५३ व्यः प्रतिपालयितव्यश्च [1- यश्चाज्ञानतिमिरपटलावृतमतिराछि( च्छि ) द्यादावि चि धमा५४ नक वानुमादत स पंचभिर्महापानकैः सोपपातकश्च संयुक्तः स्यात् | ॥* इ५५ त्युक्तं च भगवता वेदव्यासेन व्यासेना । षष्टिं वर्षसहस्राणि स्वर्ग तिष्ठति भूमिदः ५६ आछे( च्छे )त्ता चानुमन्ता च तान्येव नरके बसेत् [ 1 ]व( ब )हुभिर्व सुधा भुक्ता राजभि[ : सगरादि५७ भिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं[॥* ] सर्वानेता( न )भाविनः पार्थिवे -* ]द्रां( न् )भयो ५८ भूयो याचते रामभद्रः सामान्योयं ध. ध )म संतु[ र नृपाणां काले काले पालनीयो ५९ भवद्भिः [ ] इति कमलदलांवु( वु )वि( वि )दं ( दुलोलां श( श्रि )यम नुचि( चि )त्यं (त्य )मनुष्य जीवितं च ६० अतिविमलभनो भिरात्मनैनं हि पुरुषैः परकितयोपि गोप्याः [ ] ६१ लिखितं श्रीमद् अरुणादित्येन वत्सराजपुत्रेण भूविराम दृतकं [.] 1 આ અક્ષર પહેલાની નની નિશાની માત્ર કાતરનારની ભૂગથી ૯ છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy