SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख २५ परां नीतेस्तद्धि फलं' यदात्मपरयोराधिक्य संवेदनं । ( 11 ) विन्ध्याद्रेः कटके निविष्टकट [ * ] श्रुत्वा चरै [ र ]य[ - ] २६ निजैः स्वन्देशं सभुपागतं ध्रुवमिव ज्ञात्वा मिया प्रेरितः माराशर्वमहीपतिर्द्रतमगादप्रा २७ प्तपूर्वैः परैः यस्येच्छानुकूलयं ( न ) कुलधनैः पादौ प्रणामैरपि । ( 11 ) नीत्व श्रीभवने २८ घनाघनधनव्याप्ताम्व ( ब ) रां प्रावृषं तस्मादागतवां ( न् ) समं निज व (च ) लैरा तुंगभद्रा २९ तटं तत्रस्थः स्वकरस्थितामपि पुनर्नि[* ]शेषमाकृष्टवान्विक्षेपैरपि चित्रो ( नतरि ३० पुः यः पल्लवाना * ] ( श्रियं । ( । ) सन्त्रासीत्परचक्रराजकम्गात्तत्पूर्वसेवाविधिर् ( धि ) व्याव ( ब ) द्धाञ्जलिशोभि ३१ शोभि' तेन शरणं मूर्धना यदंह ( त्रि ) द्वयं यद्दत्तपरार्ध्यभूषणगनैर्नालंकृतं तत्तथा मा भैषीरिति सत्य ३२ पालित यशः थि (स्थि ) त्या यथा तहिरा | ( | ) तेनेदमनिलविद्युग्चञ्चलमवलोक्य जीवितमसारं क्षितिदान ३३ परमपुण्यः प्रवर्तितोत्र ( ब ) ह्यदायोयं | ( | ) सच परमभट्टारक महाराजाधिरापरमेश्वरश्रीम ३४ द्वारावर्षदेवपादानुध्यात् [ : ] परमभट्टारक महाराजाधिराजपरमेश्वर श्री प्रभूत ३५ वर्षदेव पृथ्वी वल्लभ श्रीगोविंदराजदेवः कुशली सर्वानेव यथासम्व ( ब ) ध्यमा नकान्स ३६ ष्ट्रपति विषयपतिग्रामकूटायुक्तकाधिकारिकमहत्तरादी ( नू ) समादि तरीने पछाथी लड फ्युरन हानपत्रां पडेला लेखाहार १ अतरना पडेल મુોવિતાવમાં શબ્દોથી શ યતા અને વેંગિરા એ ગેાદિરાજ માટે કિલ્લા બાંધવાના વર્ણનવાળા શ્લોક છે. 8 शोभि | पुनति छे. ४ तर रेप वितिरी पछी जीनो ३२३रयों पर २६ य નહીં. ૫ આખા એક સમાસ તરીકે લઈ શકાય; પરંતુ વિગના ઉમેરા માટે કાંઇ વાંધો ન લઈએ તે ચાલે, કારણ કે તેથી એક ત્રણ મોટા શબ્દના સગવડથી ભાગ કરી શકાય છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy