SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुजरातना ऐतिहासिक लेख २९ जकीयानामहस्तप्रक्षेपणीयं । पूर्व्वप्रत्तब्रह्मदायरहितं । भूमिच्छिद्रन्यायेनाचन्द्राकर्ण ३० वक्षितिसरित्पर्व्वतसमकालीनं । पुत्रपौत्रान्वयक्रमोपभोग्यमद्यमाघशुद्धपःञ्चदस्यां । चन्द्रोप ३१ रागे | पुण्यतिथावुदकातिसर्गेण ब्रह्मदायत्वेन प्रतिपादितं । यतोस्योचितया । ब्रह्म३२ दायस्थित्या भुञ्जतः कृषतः कर्षयतः प्रतिदिशतो वा कैश्विद्वयासेधे वर्त्तितव्यमागामिभद्रनृ ३३ पतिभिरस्मद्वंश्यैरन्यैव्वायमस्मद्दा यो नुमन्तव्यः पालयितव्यश्च । यश्चाज्ञानतिमिरपटला ३४ वृतमतिरच्छिन्द्यादाच्छिद्यमानं वानुमोदेत । सं पञ्चभिर्महापातकैः सोपपातकैः संयुक्त स्यादित्यु ३५ क्तञ्च भगवता वेदव्यासेन व्यासेन । षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता ३६ [ च ] तान्येव नरके वसेत् ॥ विन्ध्याटवीवतोयसु धु[ शु]ष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदा ३७ [ नं ह ]रन्ति ये । बहुभिर्व्वसुधाभुक् [त ] राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ ३८ [ अग्नेर ]पत्यं प्रथमं सुवण्णी भूवैष्णवी सूर्यसुतश्च गावः । लोकत्रयं तेन भवे दत्तं यः काञ्चनं गां Acharya Shri Kailassagarsuri Gyanmandir ३९ [च महीं च] दद्यात् ॥ यानीह दत्तानि पुरा नरेन्द्रद्दनानि धमार्थयशस्कराणि । निर्मुक्तमाल्यप्रतिमा ४२ ४० [ नि तानि को ] नाम साधुः पुनराददीत ॥ स्वदत्तां परदत्तां वा यत्नाद्रक्ष युधिष्ठिर । महीं मतिमतां श्रेष्ठ ४१ [ दानाच्छ्रेयोनु ]पालनं ॥ संवत्सरशतचतुष्टये षट्पञ्चाशदुत्तरके माघ शुद्ध पञ्च दश्यां लिखितमिदं .... बलाधिकृत केशवेनेति बलाधिकृत बाबुलदूतकं । सं ४५० ५० ६ ४३ माघ शु १० ५ सो [ ? ] मारे | निबद्धम् ॥ ४४ स्वहस्तो मम श्री जयभटस्य ॥ भोगिक पुत्रमहा For Private And Personal Use Only ૧ વિરામચિહ્નની કાંઈ જરૂર નથી. ૨ આ અક્ષર મ હતા એમ નિઃશંક બતાવવા માટે પતરાના જંગલ ખૂણા ઉપર અક્ષરને પૂરતે ભાગ મેાળુદ છે. અલબત્ત આગળ અઢાર નો હતો કે भौतेोते ; परंतु मां सो बधारे संभावित काय हे आगणना सक्ष०-३१ ની મદદથી અને ફાવી દાનપત્રના તેને મળતા લેખ ભાગેની સરખામણી ઉપી પૂરા પાડવામાં આવ્યા છે.
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy