SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www. kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर १ १ स्वस्ति श्रीकायावतारवासकात् सततलक्ष्मीनिवासभृते । तृष्णासंतापहारिणि [T]नाथ २ स्तरितानुमा । द्विजकुलोपजीव्यमानविभवशालिनि । महति महाराजकणन्वये । कमलाकर इव रा ३ जहंसः प्रबलकलिकालविलसिताकुलिते विमलस्वभावो गम्भीरोदारचरितविस्मापितसकललोकपा ४ लमानसः परमेश्वर श्रीहर्षदेवाभिभूतवलभी पतिपति [ रि ]त्राणोपजातभ्रमददशुभ्राभ्रविभ्रम ५ यशोवितानः श्री ददस्तस्य सूनुरशङ्कितागतप्रणयिजनोपभुक्तविभवसञ्चयोपचीयमानमनो ૧ મૂળ પતરાંઓ ઉપરથી. ૨. બધાં વિરામચિહ્નોની જરૂર નથી. प्रणो मथवा प्रवीणो. Acharya Shri Kailassagarsuri Gyanmandir ६ निर्वृतिक [ र ]नेककण्टकव शसंदोहदुर्ललितप्रतापानलो निशितनिस्त्रिशधारादारितारातिकार ७ कुम्भमुक्ताफलच्छ ले। लसितसितयशोशुका वगुण्ठितदिग्वधूवदनसरसिजः श्रीजयभटस्तस्यात्मजोम ८ हामुनिमनुप्रणीतप्रवचनाधिगमविवेकस्वधर्मानुष्ठानप्रवणि वर्णाश्रमव्यवस्थोन्मूलितसक ए लकलिकालावलेपः प्रणयिजनमनोरथविलयव्यतीतविभवसंपादनापनीताशेषपास्थिवदाना १० भिमानो मदविवशाङ्कुशातिवर्त्तिकुपितकरिनिवारणप्रथितगुरुगजाधिरोहण प्रभावोविपत्प्रपात ११ पतितनरपतिशत । म्युद्धरणनिखिललेोकविश्रुतपरोपकारकरणव्यसनः प्राच्यप्रतीच्याधिराज - १२ विजृम्भितमहासंग्रामनरपतिसहस्रपरिवाति [ रि ] तानेकगज घटाविघटनप्रकटितभुज - वीर्यवि १३ ख्यात बाहु सहाया परनामा | परममाहेश्वरः समधिगतपञ्चमहाशब्द श्रीददस्तस्य सूनुर १४ नेकसमरसंघट्टघनघटितगनघट(पाटनपटुरसहिष्णुवनदावानलो दीनानाथा१५ तुरसुहृत् स्वजनबन्धुकुमुदाकरकौमुदीनिशाकरः भागीरथीप्रवाह इव विपक्षक्षोभ क्षमः शान्तनु આ વિરામચિહ્નની જરૂર ના. અને તે જ પ્રમાણે પંક્તિ ૨૨ સુધીના ૩ બંધબેસતા અર્થે લાવવા માટે વાંચે વિનિતાનુક્તિ ૪ માંચા For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy