SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द६ २ जा अथवा प्रशान्तरागनां ताम्रपत्रो पतरूं बीजुं १७ योत्सर्पणर्थं तथउम्बराहारद्वलिश अन्तः पातितथउम्बराग्रामोस्या घटनस्थनानि १८ पुर्वत उषिलथणग्रम दक्षिणत इषिग्राम पश्चिमतः संकियग्रम उतरत जरवद्रग्रम १९ एवमयं स्वचतुराघटनविश्रुद्धो ग्रामः सोद्रंग [ : ]सपरिकर सधान्यहिरन्यादेय [ : ] २० सोत्पद्यमानविष्टिक[:] समस्तराजकियनमप्रवेश्यमचन्द्रर्कर्णव क्षितिसरित्पर्वतसमानकालीन [ : ]पु २१ त्रपौत्रान्वयक्रमोपभोग्य [ : ]पुवप्रतदेव ब्रह्मदायवर्जमभ्यन्तर सिद्धया शकनृपकालातीतसंव[च्छ ] २२ रतचतुष्टये पंचदशाधिके येष्ठ [ ]मावास्यसुयग्रहे उदकातिसर्गेण प्रतिपादितं यतोस्योचित २३ य ब्रह्मदायस्थित्या कृषतः कर्ष [ य ] तो भुंजतो भोजयतः प्रतिदिशतो वा न व्यासेधः प्रवर्तितव्य [ : ]तथागा २४ मिभिरपि नृपतिभिरस्मद्वंश्यैरन्यैर्व [ । ] सामान्यभूमिदानफलमवेत्यत्रिन्दूल्लोलान्यनित्य [ । ]न्यैश्वयणि तृ २५ णामलग्नजलबिन्दुचञ्चलञ्च जीवितमाकलय्य स्वदाय निर्विशेषेोयमस्मद्दायोनुमन्तव्यः पालयि २६ तन्यश्च तथा चोक्तं बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः [ । ]यस्य यस्य यदा भूमिस्तस्य तस्य तदा फ २७ लं[ ।। ]यश्चाज्ञनतिमिरावृतमतिराच्छियादाच्छिद्यमानमनुमोदेता वा स पञ्चभिमहापातकैरुपपातकेच २८ संयुक्तः स्यादिति । उक्तं च भगवता वेदव्याशेन व्याशन | | ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [ | ]आ २९ च्छेत्ता चानुमन्ता च तान्येव दानानि धर्मार्थाय सस्करा नरके वसेत् [ ॥ ] यानीह दत्तानि पुरातनानि ३० णि [ | ]निर्मुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत [ ॥ ] स्वदत्तां परदत्तां वा यत्नद्रक्ष न ३१ राधिपः [ 1 ] महीं महीमतां श्रेष्ठ दानाच्छ्रेयानुपालनं [ || ]लिखितंश्चैतत्पादानुजीविदामोदर - ३२ न रेवादितेन स्वहस्तोयं मम श्रीवितरागसूतो श्रीप्रसन्तरागस्य [ ॥ ] For Private And Personal Use Only ३३ पं. १७ वयो त्सर्पणार्थ; घाटनस्थानानि, पं. १८ पूर्वतः ग्रामो; ग्रामः; ग्राम उत्तरतो; ग्राम पं. १९ ि राघाट; सोपरिकरः; हिरण्या. पं. २० कीयानामप्रवेश्य आ, न्द्रार्का. पं. २१ व पूर्व संवत्स, पं. २२ । ज्येष्ठामावास्यायां सूर्य, प्रतिपादित. पं. २३ व या. मे २४ श्रर्याणि पं. २५ द्वायो 'द्वायो वे सागे छे. पं. २७ । यथाज्ञान; मोदेत पं. २८ वा व्यासेन ५.२९ वा तान्येव यशस्क पं. ३० व यत्नाद्रक्ष पं. ३१ वयि। राधिपः तं चैत पं. ३२ पाया श्रीवीत; सुनोः श्रीप्रशान्तः रेवादित्येन ने रेवादिन उद्यान्य वरायुं खोय ले. ९
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy