SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० गुजरातना ऐतिहासिक लेख २८ तरछपामसिहरमापसालग्रामहेठउंजीग्रामआखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृ. . तिद्वादशनामेषु 'संतिष्टमानस्थानपतितपोधनगूगुलीब्राह्मणराठियप्रभृतिसमस्तलो कैस्तथा भालिभाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा२९ रवंशीयसवराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप विश्योपविश्य महं० श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलूणसीह वसहिकाभिधानस्यास्य धर्मस्थानस्य सापि रक्षापभारः स्वीकृतः । तदेतदा ३० त्मीयवचनं प्रमाणीकुभिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म- स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः ॥ किमिह कपालकमंडलुवल्कल सितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥ छ । ३१ तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलूणसिंहवसहिकायां श्रीनेमिनाथ देवाय पूजांगभोगार्थ वाहिरहयां डवाणीग्रामः शासनेन प्रदत्तः । स च श्रीसोम सिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रा यावत् प्रतिपाल्यः ॥ ३२ ॥ सिद्धिक्षेत्रमिति प्रसिद्धमहिमाश्रीपुंडरिको गिरिः श्रीमान् रैवतकोपि विश्वविदितः क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू भेजाते कथम न्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्वस्वमिहैव मुक्तिस३३ ॥ स्वमप्यत्र जिनेश दृष्टं । विलोक्यामाने भवने तवास्मिन् पूर्व परंच त्वयिह-, ष्टिपाथे ॥ २ श्रीकृष्णर्षीयश्रीनय चंद्रसूरेरिमे ॥ सं० सरवणपुत्रसं० सिंहराजसाधू साजणसंसहसासाइदेपुत्री सुनथव प्रणमति ।। शुभं ॥" से विद. ४ ॥ १ पाया संतिष्ठमान भने ब्राह्मण, २ पायो कुर्वद्भिरेतैः ३ तिने પંક્તિને છેડે પંક્તિ ૩૧ માં છે તેવું જ ચિહ્ન છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy